________________
सर्गः] जैनकुमारसंभवं
१७९ भङ्गुराः त्रुटिता हारास्तेभ्यः सस्तक्षरितमौक्तिकमिषादमृतबिन्दून् अतत विस्तारयति स्म ॥ ३५ ॥
गेयसारधवलः प्रमदौघैः,
क्लीवदुर्वहकरग्रहचिह्नः । सोऽभ्यगादहमथो परदेशा
भूमिपाल इव लब्धमहेलः ॥ ३६॥ ६ गेय० अथो अथानन्तरं स भगवान् गृहं अभ्यगात् गृहं प्रति ययौ । किंविशिष्टः भगवान् ? प्रमदानां स्त्रीणां समूहैर्गेयाः सारा धवला यस्य सः। पुनः किंविशिष्टः ? क्लीबैः षण्डैः दुर्वहं ९ करग्रहं चिह्न (यस्य) पाणिग्रहणचिहं यस्य सः। पुनः किंविशिष्टः? लब्धे प्राप्ते महेले स्त्रियौ येन सः । क इव ? भूमिपाल इव, यथा भूमिपालो राजा परदेशात् गृहं अभ्येति । किंविशिष्टः १२ भूमिपालः ? प्रमदानां हर्षाणां समूहे गेयं, सारं बलं तेन धवल उज्ज्वलः । पुनः किंविशिष्टः ? क्लीबैः कातरैर्दुर्वहं करग्रहस्य सर्वदेशदण्डग्रहणस्य चिह्नं यस्य सः । पुनः किंविशिष्टः? लब्धा १५ महती इला पृथ्वी, ईडा स्तुतिर्वा येन सलब्धमहेलः । डलयोरैक्यम् ॥ ३६॥
स्वामिनः पथि यतः पुरतो य.
स्तूरपूरनिनदः प्रससार । स स्वमंदिरगतासु बभारा
कृष्टिमंत्रतुलनां ललनासु ॥ ३७॥ खामि० स्वामिनः श्रीऋषभदेवस्य पथि मार्ग यतः गच्छतः सतो यस्तत १ वितत २ घन ३ शुषिराणां ४ तूराणां पूरस्य २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org