________________
सर्गः ]
टीका सहितम्
१६७
पर्वणि अवसरायातपरस्परकनीनिकामेलनोत्सवे न तत्यजुः, हि निश्चितं, देहिनां प्राणिनां सहजं, दुरपोहं दुस्त्याज्यम् ॥ ८ ॥
३
"
स्वर्वधूविहित कौतुक गानोपज्ञमस्य वपुषि स्तिमितत्वम् ।
योगसिद्धिभवमेव मघोना
शंकि वेद चरितं महतां कः ॥ ९ ॥
खर्व० मघोना इन्द्रेण अस्य भगवतो वपुषि शरीरे तिमि - तत्वं निश्चलत्वं योगसिद्धिभवमेव योगसिद्धेः समुत्पन्नमेव आशंकि शङ्कितम् । किंलक्षणं स्तिमितत्वम्? खर्वधू विहित - ९ कौतुक गानोपज्ञं खर्वधूभिर्देवांगनाभिर्विहितं कृतं यत् कौतुकानं, तेन उपज्ञं प्रणीतम् । महतां चरितं को वेद को जानाति, अपि तु न कोऽपि ॥ ९ ॥
बद्धवान् वरवधूसिचयानामंचलान् स्वयमथाशु शचीशः । एवमस्तु भवतामपि हार्दग्रन्थि
Jain Education International
१२
इति प्रथितोक्तिः ॥ १० ॥
बद्ध० अथानन्तरं शचीश इन्द्रः वरवधूसिचयानां वरवधूनां सिचयानां वस्त्राणां अञ्चलान् आशु शीघ्रं स्वयं बद्धवान् । किं- १८ लक्षणः इन्द्रः ? इति प्रथितोक्तिः, इति अमुना प्रकारेण विस्तारितवचनः । इतीति किम् ? एवं अमुना प्रकारेण भवतामपि हार्दग्रन्थिः हार्दस्य स्नेहस्य ग्रन्थिः अश्लथो ढोऽस्तु ॥ १० ॥
For Private & Personal Use Only
१५
२२
www.jainelibrary.org