________________
१६६ जैनकुमारसंभवं [पञ्चमः गृहीतहस्ते, जगदिनं जगन्नाथं परितो रेजतुः शोभिते, किंलक्षणं जगदिनम् ? बाल्ययौवनवयोवियदन्तर्वतिनं बाल्यं च ३ यौवनं च वय एव वियदाकाशं तन्मध्ये वर्तिनम् । के इव ? पूर्वापश्चिमे करोपगृहीते इव, गतघने अहनि निरभ्रे दिवसे इनं सूर्य वा परितो राजेते ॥ ६ ॥ ६ पाणिपीडनरतोऽपि न पाणी
बालयोः स मृदुलावपिपीडत् । कोऽथवा जगदलक्ष्यगुणस्या
मुष्य वृत्तमवबोद्धुमधीष्टे ॥ ७॥ पाणि० स भगवान् पाणिपीडनरतोऽपि पाणिपीडनं पाणिग्रहणं, पक्षे पाणेः पीडनं व्यथनं तत्र रत आसक्तोऽपि २ बालयोः सुमंगलासुनंदयोः मृदुलौ सुकोमलौ पाणी हस्तौ नापिपीडत् न पीडितवान् , अथवा कः पुमान् जगदलक्ष्य
गुणस्य जगतां अलक्ष्यस्वरूपस्य, अमुष्य भगवतो वृत्तं १५ चरित्रं अवबोद्धं ज्ञातुं अधीष्टे समर्थो भवेत् ? अपि तु न कोऽपि ॥ ७ ॥
तत्यजुर्न समयागततारा
मेलपर्वणि वरस्य तयोश्च । धीरतां चपलतां न दृशः स्वां,
देहिनां हि सहजं दुरपोहम् ॥ ८॥ तत्य० वरस्य श्रीऋषभस्य तयोश्च वध्वोदृशो दृष्टयः २२ खां आत्मीयां धीरतां च पुनश्चपलतां समयागततारामेल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org