________________
१६४
जैनकुमारसंभवं
[ पञ्चमः
मुखं सन्मुखं समवेतुं मिलितुं धावतां सतां, प्राक् पूर्वं अङ्गुलीयकमणिघृणिजालैः अङ्गुलीयकमणीनां मुद्रिकारत्नानां घृणि३ जालैः किरणसमूहैः प्रष्ठपत्तितुल्या अग्रेसरपदातिसदृश तया मिमिले मिलितम् ॥ २ ॥
तत्फलं प्रभुकरग्रहमाप
दक्षिणः क्षणफलः क नु वामः ॥ ३ ॥ वाम० कन्ययोर्वामनामनि करे हस्ते स्फुरणं यत् शुभनिमित्तं उदीये उदितम्, 'अङ्गविस्फुरणं नृणां दक्षिणं सर्वकामदं । तदेव शस्यते सद्भिः, नारीणामदक्षिणमिति निमित्तशास्त्रात्, १२ दक्षिणस्तत्फलं तस्य शुभनिमित्तस्य फलं प्रभुकरग्रहणं खामिपाणिग्रहणं आपत् प्राप्तः । इति वितर्के । वामः क्षणफलः उत्सवफलः क्व वर्तते, वामो वामहस्तः प्रतिकूलो वा यः प्रति१५ कूलः स्यात् स उत्सवफलं व प्राप्नोति : अपि तु न कापीत्यर्थः ॥ ३ ॥
१८
वामनामनि करे स्फुरणं यत्, कन्ययोः शुभनिमित्तमुदीये ।
२१
उत्तराधरतया दधदास्यां, तत्करे वरकरः स्फुटमूचे । अव्यवस्थ्यमधरोत्तरभावं,
योगभाजि पुरुषे प्रकृतौ च ॥ ४ ॥
उत्त० वरकरस्तत्करे तयोः सुमङ्गला सुनन्दयोः करे उत्तराघरतया आस्यां अवस्थितिं दधन् सन् अधरोत्तरभावं अधःस्थो - २३ परितया अवस्थानं पुरुषे आत्मनि, च अन्यत्, प्रकृतौ कर्मणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org