________________
सर्गः ]
टीका सहितम्
१६३
भावः ॥ 'श्रीवृक्षः कुंजराशन' इत्यादि पिप्पलनामानि । 'शमी शमयते पापम्' इत्यादि लोका अपि वदन्ति ॥ ८० ॥
इति अंचलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचितश्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितायां टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां चतुर्थसर्गव्याख्या समाप्ता ॥ ३ ॥
अथ पंचमः सर्गः ॥
वज्रिणा द्रुतमयोजि कराभ्यां, कन्ययोरथ करः करुणाब्धेः । तस्य हृत्कलयितुं सकलाङ्गालिङ्गनेऽपि किल कौतुकिनेव ॥ १ ॥ वज्रि० अथानन्तरं वज्रिणा इन्द्रेण करुणाब्धेः 'दुःख - १२ निरासनी भवेत् करुणा' तस्याः अब्धेः समुद्रस्य, एतावता भगवतः करो हस्तः कन्ययोः सुमङ्गलासुनन्दयोः कराभ्यां द्रुतं शीघ्रमयोजि योज्यतेस्म । किंलक्षणेन वज्रिणा ? उत्प्रेक्ष्यते - १५ सकलांगालिंगनेऽपि तस्य भगवतो हृत्कलयितुं कौतुक - नेव ॥ १ ॥
धावतामभिमुखं समवेतुं, तत्करस्य च वधूकरयोथ ।
अङ्गुलीयकमणिघृणिजालैः,
प्रष्ठपतितुलया मिमिले प्राक् ॥ २ ॥ धाव० तत्करस्य तस्य स्वामिनो हस्तस्य वधूकरयोश्च अभि- २२
Jain Education International
*
For Private & Personal Use Only
www.jainelibrary.org