________________
[चतुर्थः
टीकयासहितम् ऊलूलपूर्वाय वरार्थकर्मणे,
विमुच्यतां तत्करकंठकुंठता ॥ ६७॥ इतीरयंतीवितरेतरां घुस- द्वधूषु काचित् करपाटवांचिता। विलोलकौसुंभनिचोलशालिनी,
प्रभातसंध्येव समग्रकर्मणाम् ॥ ६८॥ मणीमयस्थालधृतार्घसाधना,
स्त्रियोचिताया न वशंवदा हियः । वराभिमुख्यं भजति स ससया, न कोऽथवा खेऽवसरे प्रभूयते ॥ ६९ ॥
पभिः कुलकम् ॥ १२ समा० काचित् स्त्री सस्मया सगर्वा सती वराभिमुख्यं भजति
स्म वरस्य सन्मुखत्वं सेवते स्म । वा अथवा खीये आत्मीये
अवसरे को न प्रभूयते समर्थो भवति अपितु सर्वः कोऽपि । किं१५ लक्षणा स्त्री ? करपाटवांचिता हस्तलाघवेन युक्ता, पुनः किंल. विलोलकोसुंभनिचोलशालिनी, लोचनचंचलेन कौसुंभेन निचो
लनेन प्रच्छदपटेन शालिनी शोभमाना। उत्प्रेक्ष्यते-समग्रकर्मणां १८प्रभातसन्ध्येव, पुनः किंविशिष्टा स्त्री ? मणिमयस्थाले धृतार्घसा
धना धृता?पकरणा । पुनः किंवि० ? स्त्रियोचितायाः स्त्रीयोग्याया ह्रियो लजाया न वशंवदा न वश्या । कासु २१ सतीषु ? धुसद्वधूषु देवांगनासु इतरेतरां परस्परं इतीरयन्तीषु
कथयन्तीषु सतीषु । इतीति किम् ? हे उरुस्तनस्थले उरूणी २३ गुरुणी स्तनस्थले यस्याः सा उरुस्तनस्थला तस्याः संबोधनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org