________________
वर्ग: ]
जैनकुमारसंभव
१५३
कृपा० असौ भगवान् यत्र नाकिनि यस्मिन् देवे खभावादपि कृपापयः पुष्करिणीं कृपाजलवापीं दृशं न्यधात् स देवौ देवसंहती देवसमूहे इति अमुना प्रकारेण बाढमौष्मायत गर्व ३ अधत्त - प्रभोः खामिनो मयि विषये प्रसादाधिकता प्रसादस्याधिक्यं वर्तते ॥ ५८ ॥
विचित्रवाद्यध्वनिगर्जितोर्जितो, यथा यथासददसौ गुणैर्घनः । तथा तथानंदवने सुमंगलासुनंदयोरन्दसखायितं हृदा ॥ ५९ ॥
विचि० असौ भगवान् विचित्रवाद्यध्वनिगर्जितोर्जितः विचित्रवाद्यध्वनय एव गर्जितानि तैः ऊर्जितो बलवान् सन्, यथा यथा आसीदत्, आसन्न आगतः । किंविशिष्टाऽसौ ? १२ गुणैर्धनो बहुलो मेघो वा, तथा तथा सुमंगलासुनंदयो: हृदा आनंदवने अब्दसखायितं मयूरवदाचरितम् ॥ ५९ ॥
तदान्यबालावदुपेयिवत्प्रभो - दिदृक्षयोत्पिंजल चित्तयोस्तयोः ।
शची नियुक्त खसखी नियंत्रणा, बहिर्विहारेऽभवदर्गलायसी ॥ ६० ॥
Jain Education International
දී
For Private & Personal Use Only
j
तदा तदा तस्मिन्नवसरे तयोः सुमंगला सुनन्दयोः अन्यचालावत् उपेयिवत्प्रभोरागतस्य स्वामिनो दिदृक्षया द्रष्टुमिच्छया उत्पिंजल चित्तयोराकुलमनसोः सत्योर्बहिर्विहारे बहिर्निंगरणे शची नियुक्तखसखी नियंत्रणा
शच्या
इन्द्राण्या नियुक्ता २२.
૧૮
www.jainelibrary.org