________________
९
१५२
२२.
टीकया सहितम्
क्वचिभिषिक्ता द्विरदैर्मदांबुभिः, क्वचित्खुरैरुद्धृतरेणुर्खताम् । सत्किटैः क्वचिदापिता महस्तमश्च नीलातपवारणैः क्वचित् ॥ ५६ ॥
क्वचित्खगानां न पदापि संगता, क्वचिद्रथैः क्षुण्णतलाऽरधारया । समाशया स्वं क्षितिरक्षतं जगौ,
जगत्सु माध्यस्थ्यगुणं जगत्प्रभोः ॥ ५७ ॥
क्वचि० क्षितिः पृथ्वी जगत्सु स्वर्ग ( मर्त्य ) पातालेषु मध्ये स्थितत्वात् माध्यस्थ्यगुणं पक्षे साम्यरूपं माध्यस्थगुणं खं आत्मीयं जगत्प्रभोः श्रीऋषभदेवस्य अक्षतं जगौ । किंलक्षणा १२ क्षितिः ? क्वचिद्दिरदैर्गजैर्मद बुभिर्मदजलैर्निषिक्ता सिक्का । क्वचित् अर्वतां तुरगाणां खुरैरुद्धृतरेणुरुत्पाटितरजाः । कचित् द्युसत्किरीटैः देवमुकुटैर्महस्तेजः आपिता प्रापिता । च १.५ अन्यत्, क्वचित् नीलातपवारणैः कृष्णच्छत्रैः तमः अन्धकारं प्रापिता ॥ ५६ ॥ क्वचित् खगानां विद्याधराणां पदापि चरणेनापि न संगता न मिलिता । क्वचित् रथैः अरधारया १.८ चक्रधारया क्षुण्णतला । समाशया समाभिप्राया ॥५७॥ युग्मम् ॥ कृपापयः पुष्करिणीं दृशं न्यधादसौ स्वभावादपि यत्र नाकिनि ।
साढौष्मायत देवसंहतौ,
मयि प्रसादाधिकता प्रभोरिति ।। ५८ ।।
Jain Education International
[ चतुर्थः
For Private & Personal Use Only
www.jainelibrary.org