________________
सर्गः] जैनकुमारसंभवं किंलक्षणा नाकतटाकाः ! प्रबुद्धपद्मा विकसितकमला नाननादिषट्पदा अपितु नादिषट्पदा गुंजद्ममराः, द्वौ नौ प्रकृतमर्थ गमयतः, उदारवृत्ताश्च वृत्ताकाराः सुरसार्थान् ३ देवसमूहान् तोषयन्तीत्येवंशीलाः, कल्याणगिरौ सुवर्णाचले स्थिताः ॥ ५३॥
अभर्मभृत्यश्चलितेऽर्हति प्रभाः,
प्रभाकरः स्वा विनियुक्तवांस्तथा । यथा वृथाभावमवाप नो दिवा,
न तापमापत्सत जान्यिका अपि ॥ ५४॥ ९ अभ० प्रभाकरः सूर्यः अर्हति श्रीऋषभे चलिते सति खा आत्मीयाः प्रभाः तथा विनियुक्तवान् व्यापारितवान् , किंलक्षणः प्रभाकरः ? अभर्मभृत्यः सेवकः । यथा दिवा. दिनं १२ वृथाभावं न अवाप न प्राप्तः, जान्यिका अपि तापं न आपत्सत न प्राप्तवन्तः ॥ ५४॥
तथा प्रसन्नत्वमभाजि मार्गगे,
जगत्रयत्रातरि मातरिश्वना । यथा दृगान्ध्यं न रजस्तनूमतां,
चकार धर्माबु च चिल्किदं वपुः ॥ ५५॥ १८ तथा० मातरिश्वना वायुना जगत्रयत्रातरि जगत्रयरक्षके मार्गगे सति तथा प्रसन्नत्वममाजि, यथा रजः तनूमतां प्राणिनां हगान्ध्यं न चकार । च अन्यत् । घाबु धर्मजलं च वपुः शरीरं चिल्किदं पित्सिलं न चकार ॥ ५५॥ .
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org