________________
१५०
१२
टीकया सहितम्
इतीरयंतीव सुरैः करे धृता, पुरोगतामस्य गताष्टमङ्गली ॥ ५२ ॥
३ प्रसि० सुरैर्देवैः करे धृता 'दप्पण १, भद्दासण २, बद्धमाण ३, वरकलस ४, मच्छ ५, सिरिवच्छ ६, । सत्थिय ७ नंदावत्ता ८, कहिया अठ्ठठ्ठमंगलगा' ॥ १ ॥ एवंविधा आग६ मोक्ता अष्टमंगली अस्य भगवतः पुरोगताम् अग्रेसरत्वं गता प्राप्ता । उत्प्रेक्षते इतीरयंतीव ईदृक् कथयंतीव । इतीति किम् ? किल इति सत्ये, मंगलाख्यया एको ग्रहः प्रसिद्धो वर्तते, परे ९ आदित्याद्या अष्टावपि ग्रहास्ते तव मङ्गलाय भवन्तु ॥ ५२ ॥
प्रबुद्धपद्मानननादिषट्पदा, उदारवृत्ताः सुरसार्थतोषिणः ।
पुरोऽस्य कल्याणगिरिस्थिता स्तुतिव्रता दधुनकतटाकसौहृदम् ॥ ५३ ॥
[ चतुर्थ::
प्रबु० स्तुतिव्रता भटा अस्य जिनस्य पुरोऽग्रे नाकतटाक१५ सौहृदं नाकतटाकानां स्वर्गसत्कसरोवराणां सौहृदं सादृश्यं दधुः । किंलक्षणाः स्तुतित्रताः ? प्रबुद्धपद्मानननादिषट्पदाः, प्रबुद्धपद्मसमानेषु आननेषु मुखेषु नादिनः शब्दायमानाः षट्पदाः १८ छंदोविशेषा येषां ते प्रबुद्ध पद्मानननादिषट्पदाः । पुनः किंल० उदारवृत्ता उदाराणि वृत्तानि कवित्वानि येषां ते उदारवृत्ताः । पुनः किं० ? सुरसार्थतोषिणः, सुरसैः शोभनरसैरथं तोषयन्ति इत्येवंशीलाः सुरसार्थतोषिणः । पुनः किंल० ? कल्याणगिरि२२ स्थिताः शुभवाचिवाण्यां स्थिताः । नाकतटाकस्याथ विशेषणानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org