SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४८ टीकया सहितम् [चतुर्थः मण्डले तडिल्लताविप्रमं विद्यदल्लीममं अपप्रथत् विस्तारयति स्म । किंलक्षणा उर्वशी ! करणैः प्रणीतनृत्या कृतनाटका । क ३ सति ! अभ्रमंडले घुसञ्चये देवसमूहे मुदश्रुधारानिकरैः हर्षाश्रुजलधारासमूहैः धनायिते मेघवदाचरिते सति ॥ १७ ॥ विलग्नदेशस्तनुरुन्नतस्तन द्वयातिभारव्यथितोऽस्य भाजि मा । घनाङ्गहारौघविधूर्णितं वपु विलोक्य रांभं त्रिदशा इदं जगुः ॥४८॥ ९ विल० त्रिदशा देवाः रांभं रंभाया इदं रांभं वपुर्धनांगहारौपविघूर्णितं घनः बहुभिः अङ्गहाराणां अङ्गविक्षेपानां ओधैः समूहैर्विपूर्णितं प्रामितं विलोक्य इदं जगुः । इदमिति किम् ? १२ अस्य वपुषो विलमदेश उदरप्रदेशः तनुः कृशः सन् उन्नतस्त नद्वयातिभारव्यथित उच्चैस्तरस्तनद्वयस्यातिभारेण पीडितो माऽभाजि मा भज्यताम् ॥ ४८॥ १५ . प्रकाशमुक्तास्रगसंकुचत्कुच द्वयं घृताच्या नटने निरीक्ष्य कः। कृती न कुंभावतिगूढमौक्तिका बभर्सयजंभनिशुंभिकुंभिनः ॥४९॥ प्रका० कः कृती घृताच्या देवनर्तक्या नटने नृत्ये प्रकाशमुक्तासगसंकुचत् प्रकटमौक्तिकमालाभिरसंकुचत् कुचद्वयं २१ स्तनयुग्मं निरीक्ष्य दृष्ट्वा जंभनिशुंभी इन्द्रः तस्य कुंभिनो हस्तिनोऽतिगूढमौक्तिको कुंभौ न अभय॑त् न निन्दति । २३ अपि तु सर्वः कोपि ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy