________________
१४६
टीकया सहितम् [चतुर्थः हरौ पदातित्वमिते जगत्रयी__पतौ सितेभोपगते सुरैः क्षणम् । किमेष एव घुसदीशितेत्यहो,
वितर्कितं च क्षमितं च तत्क्षणम् ॥४४॥ हरौ० हरौ इन्द्रे पदातित्वं पादचारित्वं इते प्राप्ते सति ६ जगत्रयीपती श्रीऋषभदेवे सितेभोपगते ऐरावणाधिरूढे सति
सुरैर्देवैः । अहो इति आश्चर्ये, क्षणं इति वितर्कितं ईदृशं विचारितम् । इतीति किम् ? एष एव ऐरावणाधिरूढो द्युसदीशिता ९इन्द्रः, च पुनः, तत्क्षणं च क्षमितं क्षाम्यतेस। कोऽर्थः ! इन्द्रः खर्लोकस्येव खामी, श्रीऋषभदेवस्तु त्रिलोकाधिपतस्तत्र इन्द्रभ्रान्ति ज्ञात्वा देवैः क्षमितमिति भावः ॥ ४॥
समग्रवाग्वैभवघसरः सर
ध्वजवजस्य बनिरंबराध्वनि ।
अवाप्तमूर्छः स्वयमस्तु मूञ्छितं, १५ क्षमः किमुजीवयितुं प्रभो सरम् ॥४५॥
. समग्र० लालतालतान्तिकं कफडहयतीति लोकोक्तपंचशब्दरूपस्य स्मरध्वजवजस्य वादिनसमूहस्य ध्वनिः अम्बराध्वनि १५ आकाशमार्गे स्वयं अवाप्तमूर्छः सन् प्रभौ श्रीऋषभदेवविषये
मूच्छितं मरं कन्दर्प उत्प्राबल्येन जीवयितुं कि क्षमः अपि तु नैव । खयंप्राप्तमूर्छः कथमन्यमूञ्छितं जीवयितुं समर्थः स्यात्,
परंवादिनविशेषणे मूर्छाशब्देन वृदिशैंया, मच्छितं सरमित्यत्र २२ मूछितं अचेतनत्वं प्राप्तमिति, एतावता वाघरवं श्रुत्वा भगवतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org