SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३८ तलं० यत् अस्य भगवतः करस्य हस्तस्य तलं, परं केवलं, अभूषितं अनलङ्कृतं, पक्षे न भुवि उषितं अभूषितं अभूत् । किंविशिष्टस्य भगवतः ? परिष्कृतेन अलङ्कृतेन अखिलेन ६ समस्तेन अङ्गेन साधोर्मनोज्ञस्य तत् श्रियो देव्या वसनाय अवैमि जानामि । देवता भुवि पृथिव्यां भूम्ना बाहुल्येन रतिं निर्वृतिं न यन्ति न प्राप्नुवन्ति, एतावता लक्ष्मीः प्रभोः करतले ९ वसतीति भावः ॥ २९ ॥ १२ जैनकुमारसंभवं [ चतुर्थः अवैमि देव्या वसनाय तच्छ्रियो, रतिं न भूम्ना भुवि यान्ति देवताः ॥ २९ ॥ २२ तदीयमुख्य द्युतिभङ्गभीषणं, विभूषणं तैस्तदभानि दूषणम् ॥ ३० ॥ सुव० वासवैरिन्द्रैस्तस्य भगवतो येषु येषु अपघनेषु १५ अवयवेषु यत् सुवर्णमुक्तामणिभासि सुवर्णैर्मौक्तिकैर्मणिभिश्च भासि देदीप्यमानं भूषणं न्यवेशि निवेशितम् । तैर्वा सवैस्तदीयमुख्यद्युतेर्भङ्गेन भीषणं रौद्रं तत् भूषणं दूषणं अमानि । येषु ३८ प्रभोरवयवेषु भूषणं निवेश्यते, तेन भूषणेन तेषां अवयवानां काचिन्निरुपमा कान्तिराच्छाद्यते, ततो भूषणानां दूषणत्वमिति भावः ॥ ३० ॥ सुवर्णमुक्तामणिभासि वासवै-, वेशि तस्यापघनेषु येषु यत् । यथा भ्रमर्यः कमले विकस्वरे, यथा विहज्यः फलिते महीरुहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy