________________
१३८
तलं० यत् अस्य भगवतः करस्य हस्तस्य तलं, परं केवलं, अभूषितं अनलङ्कृतं, पक्षे न भुवि उषितं अभूषितं अभूत् । किंविशिष्टस्य भगवतः ? परिष्कृतेन अलङ्कृतेन अखिलेन ६ समस्तेन अङ्गेन साधोर्मनोज्ञस्य तत् श्रियो देव्या वसनाय अवैमि जानामि । देवता भुवि पृथिव्यां भूम्ना बाहुल्येन रतिं निर्वृतिं न यन्ति न प्राप्नुवन्ति, एतावता लक्ष्मीः प्रभोः करतले ९ वसतीति भावः ॥ २९ ॥
१२
जैनकुमारसंभवं
[ चतुर्थः
अवैमि देव्या वसनाय तच्छ्रियो, रतिं न भूम्ना भुवि यान्ति देवताः ॥ २९ ॥
२२
तदीयमुख्य द्युतिभङ्गभीषणं,
विभूषणं तैस्तदभानि दूषणम् ॥ ३० ॥ सुव० वासवैरिन्द्रैस्तस्य भगवतो येषु येषु अपघनेषु १५ अवयवेषु यत् सुवर्णमुक्तामणिभासि सुवर्णैर्मौक्तिकैर्मणिभिश्च भासि देदीप्यमानं भूषणं न्यवेशि निवेशितम् । तैर्वा सवैस्तदीयमुख्यद्युतेर्भङ्गेन भीषणं रौद्रं तत् भूषणं दूषणं अमानि । येषु ३८ प्रभोरवयवेषु भूषणं निवेश्यते, तेन भूषणेन तेषां अवयवानां काचिन्निरुपमा कान्तिराच्छाद्यते, ततो भूषणानां दूषणत्वमिति
भावः ॥ ३० ॥
सुवर्णमुक्तामणिभासि वासवै-, वेशि तस्यापघनेषु येषु यत् ।
यथा भ्रमर्यः कमले विकस्वरे, यथा विहज्यः फलिते महीरुहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org