________________
सर्गः ]
टीका सहितम्
१२९
प्रमादिनं वल्लभं भर्तारं पुरस्सरीभूय अग्रे भूत्वा कृष॑तीषु
-बलादाकर्षन्तीषु सतीषु ॥ ११ ॥
दिवो भुवश्चान्तरलं गतागतैखाहि योऽध्वा त्रिदशैरनेकशः । द्युदण्डकत्वेन स एव विश्रुतः,
प्रपद्यतेऽद्यापि नभोsब्धिसेतुताम् ॥ १२ ॥ ६ दिवो० त्रिदशैर्देवैर्दिवः खर्गस्य भुवः पृथिव्याश्चान्तर्मध्ये मलं अत्यर्थं गतागतैर्गमनागमनैयोंऽध्वा मार्गों अनेकशो अनेकबारान् अवाहि वाहितः, स एव अध्वा द्यदण्डकत्वेन विश्रुतो ९ विख्यातः सन् अद्यापि नभोऽब्धिसेतुतां आकाशसमुद्रे सेतु - बन्धत्वं प्रपद्यते ॥ १२ ॥
जनिर्जिनस्यानि यत्र सा मही, महीयसी नः प्रतिभाति देवता । sara देवा भुवमागता अपि,
- १५
क्रमैर्न सम्पस्पृशुरेव तां निजैः ॥ १३ ॥ जनि० देवा भुवं पृथ्वीं आगता अपि निजैः क्रमैस्तां भुवं न संपस्पृशुरेव नैव स्पृष्टवन्तः । उत्प्रेक्ष्यते - इतीव । इतीति किम् ? यत्र यस्यां पृथ्व्यां जिनस्य श्रीऋषभदेवस्य जनिर्जन्म १८ अनि, सा मही पृथ्वी नो अस्माकं महीयसी अत्यन्तं महती देवता प्रतिभाति, देवतावन्मान्या; देवता च कथं चरणैः स्पृश्यते इति भावः ॥ १३ ॥ मुहूर्तमासीदति किं बिडौजसां, प्रमादितेत्युद्भिरि नाकिमण्डले ।
जै० ० कु० ९
Jain Education International
For Private & Personal Use Only
ર
२१
२३
www.jainelibrary.org