________________
१२८ जैनकुमारसंभवं
[चतुर्थः भवेत्प्रयाणे भुवि विघ्नकृन्मृगी
दृशां नितंबस्तनभारगौरवम् । ३ अधोऽवतारे तु सुपर्वयौवतै
स्तदेव साहायककारि चिंतितम् ॥९॥ भवे० मृगीहशीणां नितंबस्तनभारगौरवं प्रयाणमार्गे भुवि ६ पृथिव्यां विघ्नकृद्भवेत् , तु पुनः, सुपर्वयौवतैर्देवयुवतीसमूहैरघोऽवतारे अधःपतने तदेव नितंबादिगौरवं सहायककारि चिंतितम् ॥ ९॥
उपात्तपाणिस्त्रिदशेन वल्लभा,
श्रमाकुला काचिदुदंचिकंचुका ।
वृषस्यया चाटुशतानि तन्वती, १२ जगाम तस्यैव गतस्य विघ्नताम् ॥१०॥ ___ । उपा० काचिद्देववल्लभा श्रमाकुला त्रिदशेन देवेन उपात्त
पाणिर्गृहीतहस्ता सती तस्यैव गतस्य गमनस्य विघ्नतां जगाम । १५ किं कुर्वती? वृषस्यया मैथुनेच्छया चाटुशतानि तन्वती कुर्वती, पुनः किंलक्षणा ? उदंचिकंचुका उच्छृसत्कंचुका ॥ १०॥
पुरस्सरीभूय मनाक् प्रमादिनं,
क्वचित्कृषन्तीष्वमरीषु वल्लभम् । . वशा वशाः स्युः पथि पादशृंखला, . इति श्रुति केऽपि वृथैव मेनिरे ॥११॥ २१ पुर० केऽपि देवा इति श्रुतिं वृथैव मेनिरे । इतीति किम्
वशाः स्त्रियः पथि मागें वशाः पुरुषाणां पादशृङ्खला पादबन्ध२३ नानि स्युः । कासु सतीषु ? अमरीषु देवीषु मनाक् स्तोकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org