________________
सर्ग: ]
टीका सहितम्
१२१
यच्चा० कुम्भो यत् चाक्रिकभ्रमिः चाक्रिकः कुलालः तस्य चक्रोपरि श्रमिः, दिनाधिपतापः सूर्यकिरणतापः, वह्निसेवा पावकावस्थाभवा, पयोवहनं च एतत् मुख्यं कष्टं असोढ सहते ३ स्म, तेन पुण्येन तदुरोरुहतां तयोः कन्ययोः स्तनत्वं प्राप्य मणिहारमयोपहारं मणिहारमयं उपहारं पूजां बभाज भजति स्म । 'देहे दुःखं महाफलं' इत्यागमः । अत्र वृत्ते अनुमाना- ६ लंकारो ज्ञेयः, कुंभेन किमपि पुण्यं कृतं तेन हारादिपूजा प्राप्तेति भावः ॥ ७७ ॥
येतयोरशुभतां करमूले, काममोहभटयोः कटके ते ।
अङ्गुलीषु सुपमामददुर्या,
ऊर्मिका ननु भवांबुनिधेस्ताः ॥ ७८ ॥ ये ० ये कटके तयोः कन्ययोः करमूले अशुभतां शोभिते ते काममोहभयोः कटके सैन्ये ज्ञेये । या ऊर्मिका मुद्रिका - स्तयोः कन्ययोः अंगुलीषु सुषमां शोभां अददुर्ददंतिस्म । १५ ननु निश्चितं ता भवाम्बुनिधेः संसारसमुद्रस्योर्मिका लहर्यो ज्ञेयाः ॥ ७८ ॥
९
Jain Education International
त्रिभुवनविजिगीषोमरभूपस्य बाह्या
saनिरजनि विशाला तनितंब स्थलीयम् । व्यरचि यदिह कांचीकिंकिणीभिः प्रवल्गचतुरतुरगभूषाघर्घरीघोषशङ्का ।। ७९ ।। त्रिभु० इदं तन्नितंब स्थली तयोः कन्ययोः कटितटस्थली कामराजस्य बाह्यावनिः बाह्यावनिः अश्ववाहनिकाभूमिः २३
मारभूपस्य
For Private & Personal Use Only
१२
१८
२१
www.jainelibrary.org