________________
जैनकुमारसंभवं
तयोर्गुणाधिक्यभवं प्रभुत्वमशेषयोषित्सु दृढीचकार ।। ७५ ।।
शची० शची इन्द्राणी स्वहस्तेन तयोः कन्ययोः मौलौ मस्तके मौलिं मुकुटं निवेश्य अशेषयोषित्सु समस्तस्त्रीषु गुणाधिक्यभवं गुणा औदार्य गांभीर्यादि गुणानामाधिक्यादुत्पन्नं ६ प्रभुत्वं दृढीचकार । किंविशिष्टं मौलिम् ? मणीनां किरणैर्जटालं व्याप्तम् । अत्रापि लक्षणा ज्ञेया ॥ ७५ ॥ पारे शिरोज तमसामुदियाय भाले लक्ष्म्या घनावसथतां गमिते तदीये ।
९
२१
१२०
२३
१२
पारे० तरणिः सूर्यः तदीये तयोः कन्ययोर्भाले शिरोजतमसां केशरूपांधकाराणां पारे उदियाय उदयं प्राप्तः, किंविशिष्टे भाले ? लक्ष्म्याः श्रियः शोभाया वा घनावसथतां दृढ१५ स्थानकतां पक्षे घनावसथतां आकाशतां गमिते प्रापिते । पुनः किंविशिष्टे भाले ? विक्षिप्त नागजरजोत्रजसांध्या गसंकीर्ण सीनि विक्षिप्तं विस्तारितं नागजरजः सिन्दूररजः तस्य व्रजः १८ समूहः स एव सान्ध्यरागः तेन संकीर्णा सीमा पर्यंत देशो
यस्य सः ॥ ७६ ॥
विक्षिप्तनागजरजोव्रजसांध्यराग
संकीर्ण सीन तरणिस्तिलकच्छलेन ॥ ७६ ॥
[ तृतीयः
यच्चाक्रिकभ्रमि-दिनाधिपताप-वह्निसेवा - पयोवहनमुख्यमसोढ कष्टम् । पुण्येन तेन तदुरोरुहतामवाप्य, कुंभो बभाज मणिहारमयोपहारम् ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org