________________
सर्गः] टीकया सहितम् ११९ भविष्यति कोऽर्थः ? सर्पमणेर्विषमुत्तरति इति हि रूढिस्तयोः कन्ययोः शीर्षे केशकलापसोपरि चूडामणिं दृष्ट्वा युवानो विशेषतो व्यामोहिताः ॥ ७३ ॥
हस्ते शलाकावदने च तिष्ठ
दनिष्ठुरं तन्नयनप्रविष्टम् । धिक्कजलं भस्मयति स्म यूनः,
को विश्वसेत्तापकरप्रसूतेः ॥ ७४ ॥ हस्ते कजलं 'धिधिक्योगे द्वितीया' ( ) यत् । कज्जलं तत् नयनप्रविष्टं सन् तयोः कन्ययोः नेत्रांतःप्रविष्टं सत् यूनो९ भस्मयति स्म । अत्र लक्षणा ज्ञेया, व्यामोहयति स्मेतिभावः, किंविशिष्टं कज्जलम् ? हस्ते, च अन्यत् , शलाकावदने तिष्ठत् सत् , अनिष्ठुरं कोमलं लक्षणया शान्तं वा । तापकरणप्रसूतेः १२ तापकरोऽग्निः दुर्जनादिर्वा तत्प्रसूतेः तज्जातस्य अन्यस्यापि को विश्वसेत् , अपि तु कोऽपि नैव । विश्वसेत् इति 'अन श्वसक् प्राणने' इतिधातोर्न प्रयोगः किन्तु अन्यः कोपि घटते; १५ 'न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत्' इति लोकेऽप्यस्ति । कोऽर्थः ? कज्जलं पूर्व हस्ते ध्रियते ततः शलाकामुखे स्थाप्यते, अस्मिन्नवसरे न कमपि व्यामोहयति, किन्तु १८ नयनप्रविष्टमेव, अतः कजलेन विश्वासघातः कृतः, अतस्तापकरजातस्य (कोऽपि ) न विश्वसेदिति भावः ।। ७४ ॥
शची स्वहस्तेन निवेश्य मौलौ,
मौलिं मणीनां किरणेर्जटालम् ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org