________________
३
१५
११८
जैनकुमारसंभवं
[ तृतीयः
योगः, परमीदृशेऽपि सति यत् रंगो जातः स तयोः कन्ययोवदनस्थानकगुणो ज्ञेय इति भावः ॥ ७१ ॥
स्तत्कर्णकृपौ त्वरितं प्यधत्त ॥ ७२ ॥
मा स्म० कापि देवांगना उत्पलकर्णपूरैः कमलकर्णाभरणैः तत् कर्णकूपौ तयो: सुमंगला सुनन्दाकन्ययोः कर्णरूपकूपौ ९ त्वरितं शीघ्रं प्यधत्त, आच्छादयति स्म । उत्प्रेक्ष्यते - इतीव अत्र एतयोः कर्णकूपयोर्यूनां यौवनप्राप्तानां चेतः स्वान्तं स्मरान्धं कामान्धं सन् मा स्म पतत् । किंलक्षणं चेतः ? त्वरया १२ औत्सुक्येन पुरान्तः संचारि पुरं शरीरं पक्षे नगरं तस्यान्तर्मध्ये संचरणशीलम् ॥ ७२ ॥
मा म स्मरान्धं त्वरया पुरान्त:संचारि चेतः पतदत्र यूनाम् । इतीव काप्युत्पलकर्णपूरै
१८
भोगीदमीयः किल केशहस्तस्ततान यूनां हृदि यं विमोहम् । सोऽवधिं चूडामणिनापि तेषा
मथो गतिः केत्यवदन्मघोनी ॥ ७३ ॥
भोगी० मघोनी इन्द्राणी इत्यवदत् । इतीति किम् ? इदमीयः अनयोरयं इदमीयः किल इति सत्ये केशहस्तः केशकलापः । हस्तः पक्षः कलापश्च नाममालोक्तं ज्ञेयम्। यूनां हृदि यं विमोहं २१ ततान् । किंविशिष्टः केशहस्तः ? भोगी भोगः कुसुमकस्तूरिकादीनां विद्यते यत्र असौ भोगवान्, पक्षे सर्पः । स विमोहः २३ चूडामणिनापि अवर्द्धि वर्द्धितः । तेषां यूनां अथो का गति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org