________________
११४
जैनकुमारसंभवं [ तृतीयः ब्जानि मुखकमलानि अस्मेरयद्विकासयति स्म, अन्यान्यन्जानि वर्षाकाले शटित्वा पतंति परमत्र वैपरीत्यमतस्तच्चित्रम् । ३ किं कृत्वा ? तयोः सुमंगलासुनन्दयोः सद्गोत्रयोः सत्प्रधानं गोत्रं ययोस्ते सद्गोत्रे, पक्षे प्रधानपर्वतयोर्मूर्ध्नि मस्तके उदीय उदयं प्राप्य । किंविशिष्टश्चिकुरौघमेघः ? नितंबचुंबी नितम्बं ६ कटितट पक्षे कटकं चुम्बति स्पृशति इति भावः ॥ ६३ ॥
धम्मिल्लमल्लोऽधिगतसरास्त्र
मालोऽन्तरालोल्लसितप्रसूनैः। तन्मौलिवासादलवान कस्य,
बलीयसोऽप्येजयति स चेतः ॥६४॥ धम्मि० धम्मिल्लमल्लः बद्धकेशकलाप एव मल्लः कस्य १२ बलीयसोऽपि बलवतश्चेतः खान्तं न एजयति स्म अपि तु
सर्वस्यापि । किंलक्षणो धम्मिल्लमल्लः ? अन्तरालोल्लसितैः प्रसूनैः
पुष्पैरधिगता प्राप्ता स्मरस्य कामस्य अस्त्रमाला शस्त्रश्रेणिर्येन १५ सः । पुनः किंविशिष्टः ? तन्मौलिवासात् तयोः कन्ययोः मस्तके
वासात् बलवान् । यतः-स्थानं प्रधानं न बलं प्रधानं स्थानस्थितो गर्जति कातरोऽपि । हे वासुके ! वेद्मि तव प्रमाणं १८ कण्ठस्थितो गर्जसि शंकरस्य ॥ १ ॥ इति स्थानबलं, कामस्य
पुष्पबाणत्वात् प्राप्तपुष्पैः शस्त्रबलं च, ततो धम्मिल्लमल्लः कान् न कम्पयतीति भावः ॥ ६४ ॥
सारांगरागैः सुरभि सुवर्ण
मेवैतयोः कायमहो विधाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org