________________
सर्ग: ]
टीका सहितम्
११३
प्रयासे पौनरुक्तत्यं पुनरुक्तदोषं न अमंसत न मन्यन्ते स्म । किं कृत्वा ! उभे कन्ये नेहैस्तैलैः समभ्यज्य अभ्यंग्य च अन्यत् संस्खपय्य स्नानं कारयित्वा । किंविशिष्टे कन्ये ? प्रभौ श्री ऋषभदेवें I स्नेहरसानुविद्धे स्नेहरसेन व्याप्ते, पुनः किंविशिष्टे ? लावण्यपुण्ये अपि लावण्येन पुण्ये पवित्रेऽपि । कोऽर्थः ? ते कन्ये पूर्वमेव स्नहरसेन प्रभौ प्रेमरसेन तैलेन वानुविद्धे, लावण्येन ६ च पवित्रे वर्तते, पुनरपि तत्करणे पुनरुक्तत्वं स्यात् परं भक्ति - भावात्तन्न जातमिति भावः ॥ ६१ ॥
1
तृषातुरेणेव पटेन वान्तनानीयपानीयलवे जवेन ।
स्फुरन्मयूखे निभृते क्षणं ते, सुवर्णपुत्रयोः श्रियमन्वभूताम् ॥ ६२ ॥
तृषा ते कन्ये सुमंगलासुनन्दे क्षणं क्षणमेकं सुवर्णपुत्र्योः सुवर्णपुत्रिकयोः श्रियां शोभां अन्वभूताम् । किंविशिष्टे ते ? जवेन वेगेन तृषातुरेणेव पटेन वस्त्रेण वांत-ग्रस्त-स्वानीय- १५ लवे स्नानसंबंधिजललवे । पुनः किंविशिष्टे ? स्फुटन्मयूखे उल्लसत्किरणे, पुनः किंविशिष्टे : निभृते निश्चले ॥ ६२ ॥
सगोत्रयोर्मूर्ध्नि तयोरुदीय, नितंबचुम्बी चिकुरौघमेघः । वर्षन् गलन्नीरमिषान्मुखाब्जान्यस्मेरयच्चित्रमवेक्षकाणाम् ॥ ६३ ॥ स० चित्रं आश्चर्यं चिकुरौघमेघः केशकलापरूप जलदः गलन्नीरमिषात् वर्षन् सन् अवेक्षकाणां अवलोककानां मुखा - २३
जै०
० कु० ८
Jain Education International
For Private & Personal Use Only
९
१२
१८
२१
www.jainelibrary.org