________________
जैनकुमारसंभवं
सत्येsपि पुष्पप्रकरे पतद्भिरालम्बि रोलम्बगणैर्विलम्बः ॥ ४५ ॥
विश्वा० रोलंबगणैर्भ्रमरसमूहैः सत्येऽपि पुष्पप्रकरे पतद्भिः सद्भिः विलंब आलंबि अवलम्बितः । किं कृत्वा ? यदौपाधिकपुष्पपुंजात् यस्य मंडपस्य कृत्रिमकुसुमसमूहात् विश्वां समग्रां ६ अविश्वासमयीं नीतिं न्यायं अधीत्य अभ्यस्य । अविश्वासं भयो मूलमिति नीतिः ॥ ४५ ॥ जगज्जनो येन पुराखिलोऽपि, व्यलोपि तं यत्र विकीर्णमन्तः । ममर्द पुष्पप्रकरापदेशं,
पदैः स्मरेषुत्रजमेष युक्तम् ॥ ४६ ॥
९
१८
१०६
१२ जग० येन स्मरेषुत्रजेन स्मरस्य कामस्य इषवो बाणास्तासां जेन समूहेन पुरा पूर्वं अखिलोऽपि समस्तोऽपि जगज्जनो व्यलोपि लुप्तः । एष जगज्जनः तं स्मरेषुत्रजं तत्र मंडपे अन्त१५ मध्ये विकीर्णं विक्षिप्तं संतं पदैर्युक्तं ममर्द । किंलक्षणं स्मरेषुव्रजम् ? पुष्पप्रकारापदेशं पुष्पाणां प्रकरः समूहः एव अपदेशो मिषं यस्य तं पु० । कामस्य बाणा पुष्पाणीति प्रसिद्धिः ॥ ४६ ॥ यत्रादृतस्तंभ शिरोविभागा, भासिरे काञ्चनशालभंज्यः । प्रागेव संन्यस्तभुवो भविष्यजनौघसंमर्दभियेव देव्यः ॥ ४७ ॥ अप० यत्र मंडपे कांचनशालभंज्यः सुवर्णपुत्रिका बभा - २३ सिरे शोभिताः । किंलक्षणाः शालभंज्यः ? आहतस्तंभशिरो
२१
Jain Education International
[ तृतीयः
For Private & Personal Use Only
www.jainelibrary.org