________________
जैनकुमारसंभवं
[तृतीयः
जग्राह वीवाहमहाय मंच,
मुहूर्तमासन्नमथो महेन्द्रः। अवत्सरायन्त यदन्तरस्था,
लेखेषु हल्लेखिषु काललेशाः ॥ ३७॥ जग्राह० अथो अथानन्तरं महेन्द्रो मंक्षु शीघ्र विवाह६ महोत्सवाय आसन्नं मुहूर्त जग्राह, हल्लेखिषु उत्कंठायुक्तेषु लेखेषु देवेषु यदन्तरस्था, यस्य मुहूर्तस्य अन्तरालस्थाः काललेशा अवत्सरायन्त वर्षवदाचरन्ति स्म वर्ष सहशा जाता इति ९भावः ॥ ३७ ॥ ...वैवाहिके कर्मणि विश्वभर्तु
यंदादिदेश त्रिदशानृभुक्षा। १२ बुभुक्षिताद्वानसमानमेत
दमानि तैः प्रागपि तन्मनोभिः ॥ ३८॥ वैवा० ऋभुक्षाः इन्द्रः विश्वभर्तुः खामिनो वैवाहिके १५ कर्मणि त्रिदशान् देवान् यः कार्य आदिदेश आदिष्टवान् ,
तैत्रिदशैर्देवैरेतत् बुभुक्षिताह्वानसमानममानि बुभुक्षाक्रान्तस्य
कारणसदृशं मन्यते स । किंविशिष्टैस्तैः ? प्रागपि तन्मनोभि१रप्रेऽपि तच्चित्तैः ॥ ३८॥ .
मनोभुवा कल्पनयैव जिष्णो
- स्तत्र क्षणादाविरभावि शच्या । २६ तन्नाद्धतं सा हृदये स्वभतु
नित्यं वसन्ती खलु वेद सर्वम् ॥ ३९ ॥ २३ मनो० शच्या इन्द्राण्या तत्र स्थाने जिष्णोः इन्द्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org