SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [तृतीयः सति, पुनः व सति ? रूपे अनुपमसर्वोत्तमखरूपे सति । पुनः क सत्यां ? इंदिरायां लक्ष्म्यां पदि चरणे कृतमंदिरायां ३ सत्यां त्वच्चरणयोर्लक्ष्मीवसतीत्यर्थः ॥ २४ ॥ . जाने न कि योगसमाधिलीन!, विषायते वैषयिकं सुखं ते। ६ तथापि संप्रत्यनुषक्तलोक!, लोकस्थितिं पालय लोकनाथ ॥ २५॥ जाने. हे योगसमाधिलीन ! अहं एवं किं न जाने ? अपि तु जाने । ते तव वैषयिकं सुखं विषायते विषवदाचरति, तथापि हे संप्रत्यनुषक्तलोक संप्रत्यधुना अनुषक्त आश्रितो लोको जनो येन स अनुषक्तलोकः तस्य संबोधनं क्रियते हे १२संप्रत्यनुषक्तलोक हे लोकनाथ लोका विश्वं तस्य नाथ: लोकनाथः तस्य संबोधनं हे लोकनाथ ! लोकस्थितिं पाणिग्रहणादि रूपां मर्यादां पालय ॥ २५ ॥ त्वयैव याऽभूत् सहभूरभूमि_स्तमोविलासस्य सुमंगलेति । राकेव सा केवलभाखरस्य, कलाभृतस्ते भजतां प्रियात्वम् ॥ २६ ॥ स्वयैव० हे नाथ ! या सुमंगला त्वयैव सहभूः सहजन्माऽभूत्, किंविशिष्टा सुमंगला ? तमोविलासस्य अभूमिः पाप२१ विस्तारस्य अस्थानं निःपापेत्यर्थः । सा सुमंगला ते तव प्रिया तव कलत्रत्वं भजताम् । किंविशिष्टस्य ते ? केवलभाखरस्य २३ केवलसंपूर्णजगदुद्दयोतकस्य । का इव ! राका इव, यथा राका १५ men- - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy