________________
सर्ग: ]
टीका सहितम्
भृत्यों तरंगोऽस्य हरिर्विचेता, यायावरं वेत्ति न यौवनं यः ॥ २२ ॥
इत्थं मिथः पार्षद निर्जराणां, कथाप्रथाः कर्णकटूर्निपीय । तेषां प्रदाने प्रबलोत्तरस्य,
दरिद्रितोऽहं त्वयि नायकेऽपि ||२३|| युग्मम् ॥ ६ अद्यापि हे नाथ ! अहं त्वयि नायकेऽप्यधिपतौ सति तेषां सभ्यदेवानां प्रबलोत्तरस्य प्रदाने दरिद्रितो दरिद्रो जातः । किं कृत्वा ? इत्थं अमुना प्रकारेण पार्षदनिर्जराणां सभ्यदेवानां ९ मिथः परस्परं कर्णकटूः कथाप्रथा वार्ताविलासान् निपीय पीत्वा इत्थमिति किम् ? ॥ २२ ॥ अद्यापि असौ नाथः किं कुमारः अपरिणीतः, किं अवन्यां पृथ्व्यां निःकन्यकं कन्यकानां अभावो १२ वा वरीवर्ति, अस्य भगवतोंऽतरंगभृत्यः सेवको हरिरिन्द्रः किं विचेता अचेतनो वर्तते, यो हरिरस्य खामिनो ययावरं गत्वरं यौवनं न वेत्ति ? न जानाति । ययावरमिति निपातः ॥ २३ ॥ १५
वयस्यनंगस्य वयस्यभूते, भूतेशरूपेऽनुपमस्वरूपे । पदींदिरायां कृतमन्दिरायां,
को नाम कामे विमनास्त्वदन्यः ॥ २४ ॥ वय० नाम इति कोमलामंत्रणे । हे भूतेश ! भूतानां प्राणिनां ईशः भूतेशस्तस्य संबोधने हे भूतेश ! त्वदन्यस्त्वत्तः २१ विमना विमुखो वर्तते ? क्व कामस्य वयस्यभूते मित्रसदृशे २३
परः कः पुमान् कामे कंदर्पे सति ? वयसि यौवने अनंगस्य
Jain Education International
९५
For Private & Personal Use Only
१८
www.jainelibrary.org