________________
सर्गः] टीकया सहितम् भरतक्षेत्रसत्कप्राणीनां हितेच्छया मुक्तिमुक्तिदानार्थमित्यर्थः । त्वं सर्वार्थविमानादेव आसन्नत्वेऽपि मुक्तिं न गतः, किन्तु लोकहितेच्छयैवात्रावतीर्ण इति भावः ।। ६६ ॥
तदेव भूयात्प्रमदाकुलं कुलं, ___ महीमहीनत्वमुपासिषीष्ट ताम् । क्रियाजनं वस्तुतिवादिनं दिन,
तदेव देवाऽजनि यत्र ते जनिः॥६७ ॥ तदेव० हे नाथ! तदेव कुलं प्रमदेन हर्षेणाकुलं व्याप्तं भूयात् । अहीनत्वं संपूर्णत्वं कर्तृपदं तां महीं पृथ्वी ९ उपासिषीष्ट सेविषीष्ट । तदेव दिनं जनं लोकं खस्तुतियादिनं खकीयश्लाघाकर्तारं क्रियात्, तद्दिनस्य महामहोत्सवमयत्वात् । हे देव ! हे खामिन् ! यत्र कुले यत्र मयां यत्र दिने ते तकार जनिर्जन्म अजनि जातम् ॥ ६७ ॥
अमी धृताः किं पविचक्रवारिजा
सयः शये लक्षणकोश! दक्षियो। शचीशचक्रयच्युतभूपसंपद
स्त्वया निजोपासकसाच्चिकीर्षता॥६८॥ अमी० हे लक्षणकोश! प्रासादपर्वतशुकांकुशसुप्रतिष्ठपद्मा-१८ भिषेकयवदर्पणचामराणीत्यादि अष्टोत्तरसहसाणां लक्षणानां कोश ! हे भाण्डागार ! त्वया शचीश इन्द्रः, चक्री चक्रवर्ती, अच्युतो वासुदेवः, भूपो राजा, तेषां सम्पदो लक्ष्मीः , निजोषा-२१ सकसात् स्खकीयसेवकायत्ताश्चिकीर्षता कर्तुमिच्छता सता । 'आयत्ते सात्' ( ) इति सूत्रेण सात्प्रत्ययः २
जै० कु. ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org