________________
जैनकुमारसंभवं
[ द्वितीयः
सतः शिवश्रिया मोक्षलक्ष्म्याः सङ्गमं मिलनमिच्छतोऽपि यद्विलम्बोऽभूत् । तत् असंस्तुते अपरिचिते, जने रिरंसया ३रन्तुमिच्छया मन्दतां जडतां को न दधाति, अपि तु सर्वकोऽपि दधात्येव ॥ ६४ ॥
८०
ध्रुवं शिवश्रीस्त्वयि रागिणी यतस्तटस्थितस्यापि भविष्यदीशितुः ।
असंस्पृशन्मारविकारजं रजः,
स्वसौख्य सर्वस्वमदत्त ते चिरम् ॥ ६५ ॥
ध्रुवं हे नाथ ! ध्रुवं निश्चितं शिवश्रीः मोक्षलक्ष्मीस्त्वयि विषये रागिणी अनुरागवर्ती वर्तते, यतो यस्मात् कारणात्, ते तव तटस्थितस्यापि आसन्नस्थितस्यापि चिरं चिरकालं १२ खसौख्य सर्वखं आत्मीयसुखसर्वखं अदत्त । किंलक्षणस्य ते ? भविष्यदीशितुर्भाविभर्तुः । किं कुर्वन् ? खसौख्य सर्वखं मारविकारजं रजः विषयविकाराद्युत्पन्नरजः पापं धूलिं वा १५ असंस्पृशत् ॥ ६५ ॥
१८
अवाप्य सर्वार्थविमानमंतिकी - भवत्परब्रह्मपदस्तदध्वगः । यदागमस्त्वं पुनरत्र तद्भुवं,
हितेच्छया भारतवर्षदेहिनाम् ॥ ६६ ॥ अवाप्य हे नाथ ! त्वं सर्वार्थविमानं अवाप्य प्राप्य, यत्पु२१ नरत्रागमः अत्रागतः । किंविशिष्टस्त्वं अन्तिकीभवत्परब्रह्मपदः समीपीभवन्मोक्षपदः । पुनः किंविशिष्टस्त्वम् ? तदध्वगस्तस्य २३ मोक्षस्य पथिकः । तत् ध्रुवं निश्चितं भारतवर्षदेहिनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org