________________
भीमद्राजचन्द्रजैनशाखमालायाम् न्तस्तेषां मूलपदार्थानां गुणपर्यययोगपूर्वकमस्तित्वं साधयन्ति । अनुमीयते च धर्माधर्माकाशानामूोऽधोमध्यलोकविभागरूपेण परिणमनात्कायत्वाख्यं सावयवत्वं । जीवानामपि प्रत्येकमूर्ध्वाधोमध्यलोकविभागरूपे परिणमनत्वाल्लोकपूरणावस्थाव्यवस्थितव्यक्तस्सदा सनिहितशक्तस्तदनुमीयत एव । पुद्गलानामप्यू/धोमध्यलोकविभागरूपपरिणतमहास्कन्धत्वप्राप्तिव्यक्तिशक्तियोगित्वात्तथाविधा सावयवत्वसिद्धिरस्त्वेति ॥५॥ अत्र पञ्चास्तिकायानां कालस्य च द्रव्यत्वमुक्तम् -
ते चेव अस्थिकाया तेकालियभावपरिणदा णिचा । गच्छति दवियभावं परियट्टणलिंगसंजुत्ता ॥६॥
ते चैवास्तिकाया त्रैकालिकमावपरिणता नित्याः ।
गच्छन्ति द्रव्यभावं परिवर्तनलिङ्गसंयुक्ताः ॥६॥ द्रव्याणि हि सहमभुवां गुणपर्यायाणामनन्यतयाऽऽधारभूतानि भवन्ति । ततो वृत्तवर्तउत्पादव्ययध्रौव्यरूपमस्तित्वं कथयन्ति । तदपि कथमिति चेत् । उत्पादव्ययध्रौव्यरूपं सदिति वचनात् ऊधिोमध्यभागरूपेण जीवपुद्गलादीनां त्रिभुवनाकारपरिणताना सावयवत्वात्सांशकत्वात् सप्रदेशत्वात् कालद्रव्यं विहाय कायत्वं च विद्यते न केवलं पूर्वोक्तप्रकारेग, अनेन च प्रकारेणास्तित्वं कायत्वं च सातव्यं । तत्र शुद्धजीवास्तिकायस्य यानन्तज्ञानादिगुणसत्ता सिद्धप
मला चशदासंख्यातप्रदेशरूपं कायत्वमुपादेयमिति भावार्थः ॥५॥ एवं गाथात्रयपर्यन्तं पंचास्तिकायसंक्षेपव्याख्यानं द्वितीयस्थलं गतं । अथ पंचास्तिकायानां कालस्य च द्रव्यसंशा कथयति-ते चेव अस्थिकाया तिकालियभावपरिणदा णिचा ते चैव पूर्वोत्ताः पंचास्तिकायाः यद्यपि पर्यायार्थिकनयेन त्रैकालिकमावपरिणताखिकालविषयपर्यायपरिणताः संतः क्षणिका अनित्या विनश्वरा भवन्ति तथापि द्रव्यार्थिकनयेन नित्या एव । एवं द्रव्याधिकपर्यायार्थिकनयाभ्यां नित्यानित्यात्मकाः संतः गच्छंति दवियभावं द्रव्यमावं गच्छन्ति द्रव्यसंझा लभन्ते । पुनरपि कथंभूताः भाव त्रैलोक्यको रचनारूप हैं। धर्म, अधर्म, आकाशका परिणमन; ऊर्ध्वलोक, अधोलोक, मध्यलोक, इस प्रकार तीन भेद लिये हुए है। इस कारण इन तीनों द्रव्यों में कायकथन, अंशकथन है; और जीवद्रव्य भी दण्ड कपाट प्रतर लोकपूर्ण अवस्थाओं में लोकप्रमाण होता है. इस कारण जीवमें भी सकाय व अंशकथन है। पुद्गलद्रव्यमें मिलनशक्ति है, इस कारण व्यक्तरूप महास्कन्धको अपेक्षासे ऊवलोक, अधोलोक, मध्यलोक इन तीनोंलोकरूप परिणमता है. इस कारण अंशकवन पुद्गलमें भी सिद्ध होता है। इन पंचास्तिकायोंके द्वारा लोककी सिद्धि इसीप्रकार है ॥५॥ आगे पंचास्तिकाय और
१ शुद्धजीवास्तिकायस्य या अनन्तशानादिगुणसता सिविपर्यायसता च बुद्धा संस्थातप्रदेशप कायत्वमुपादेयमिति. २ द्रव्यस्य सहभुवों गुणाः. ३ व्यस्य क्रमभुवः पर्यायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org