SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायः। १८९ सुखदुःखज्ञानस्य हितपरिकर्मणोऽहितभीरुत्वस्य चेति, चैतन्यविशेषाणां नित्यमनुपलधेरविद्यमानचेतन्यसामान्या एवाकाशादयोऽजीवा इति ॥ १२५ ॥ जीवपुद्गलयोः संयोगेऽपि मेदनिबंधनस्वरूपाख्यानमेतत् : संठाणा संघादा वण्णरसप्फासगंधसदा य । पोग्गलदव्वप्पभवा होति गुणा पन्जया य बहू ॥१२६॥ अरसमरूबमगंध अव्वत्तं चेदणागुणमसई । जाण अलिंगरगहणं जीवमणिदिसंठाणं ॥१२७॥ संस्थानानि संघाताः वर्णरसस्पर्शगंधशब्दाश्च । पुद्गलद्रव्यप्रभवा भवन्ति गुणाः पर्यायाश्च बहवः ।।१२६।। अरसमरूपमगंधमव्यक्तं चेतनागुणमशब्दं । जानीझलिङ्गग्रहणं जीवमनिर्दिष्टसंस्थानं ॥१२७॥ णभूतं मिथ्यात्वरागादिपरिणतमात्मद्रव्यं च एवं हिताहितादिपरीक्षारूपचैतन्यविशेषाणामभावादचेतना आकाशादयः पंचेति भावार्थः ॥ १२५ ॥ अथ संस्थानादिपुद्गलपर्याया जीवन सह क्षीरनीरन्यायेन तिष्ठत्यपि निश्चयेन जीवस्वरूपं न भवंतीति भेदज्ञानं दर्शयति;-समचतुरस्रादिषट्संस्थानानि औदारिकादिशरीरसंबंधिनः पंचसंघाताः वर्णरसस्पर्शगंधशब्दाश्च संस्थानादि प्रदगलविकाररहितात्केवलज्ञानाद्यनंतचतुष्टयसहितात्परमात्मपदार्थानिश्चयेन भिन्नत्वादेते सर्वे च पुद्गलद्रव्यप्रभवाः । एतेषु मध्ये के गुणाः के पर्याया इति प्रश्ने सति प्रत्युत्तरमाह-वर्णरसस्पर्शगंधगुणा भवन्ति संस्थानादयस्तु पर्यायास्ते च प्रत्येकं बहव इति सूत्राभिप्रायः ॥ १२ ॥ एवं पुद्गलादिपंचद्रव्याणामजीवत्वकथनमुख्यतया गाथात्रयेण प्रथमस्थलं गतं । अथ यदि संस्थानादयो जीवस्वरूपं न भवन्ति तर्हि किं जीवस्वरूपमिति प्रश्ने प्रत्युत्तरमाह;-अरसं रसगुणसहितपुद्गलद्रव्यरूपो न भवति रसगुणमात्रो वा न भवति रसग्राहकपौद्गलिकजिव्हाभिधानद्रव्येनहीं है और जिन द्रव्योंमें इष्ट अनिष्ट कार्य करने की शक्ति नहीं है, उन द्रव्योंके विषयमें ऐसा अनुमान होता है कि वे चेतना गुणसे रहित हैं सो वे आकाशादिक ही पांच द्रव्य हैं ॥ १२५ ॥ आगे यद्यपि जीवपुद्गलका संयोग है तथापि आपसमें लक्षणभेद है ऐसा भेद दिखाने हैं; -[ संस्थानानि ] जीवपुद्गलके संयोगमें जो समचतुरस्रादि षट् संस्थान हैं और [ संघाताः ] वज्रवृषभनाराच आदि संहनन हैं [ च ] और [ वर्णरसस्पर्शगंधशब्दाः ] वर्ण ५ रस ५ स्पर्श ८ गंध २ और शब्दादि [ पुद्गलद्रव्यप्रभवाः ] पुद्गलद्रव्यसे उत्पन्न [ बहवः ] बहुत जातिके [ गुणाः ] सहभू वर्णादि गुण [च ] और [ पर्यायाः ] संस्थानादि पर्याय । भवन्ति ] होते हैं। और [ जीवं ] जीवद्रव्यको [ अरसं ] रसगुणरहित, [ अरूपं ] वर्णरहित [ अगंधं ] गंध रहित [ अव्यक्त] अप्रगट चेतनागुण } ज्ञानदर्शन गुणवाला [ अशब्दं ] शब्दपर्याय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy