SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पनास्तिकायः। परिणामा बंधवशाजीवानुसंश्रिताः, अवांतरजातिमेदाबहुका अपि स्पर्शनेन्द्रियावरणक्षयोपशममाजां जीवानां बहिरङ्गस्पर्शनेन्द्रियनित्तिभूताः कर्मफलचेतनाप्रधानत्वान्मोहबहुलमेव स्पर्शोपलंभमुपपादयन्ति ॥ ११० ॥ ति स्थावरतणुजोगा अणिलाणलकाइया य तेसु तसा । मणपरिणामविरहिदा जीवा एइंदिया णेया ॥११॥ त्रयः स्थावरतनुयोगादनिलानलकायिकश्च तेषु प्रसाः । मनःपरिणामविरहिता जीवा एकेन्द्रिया ज्ञेयाः ॥ १११ ॥ पृथिवीकायिकादीनां पंचानामेकेन्द्रिग न्वनियमोऽयम् ॥ १११ ॥ कायास्तेषां जीवानामिति । अत्र स्पर्शनेन्द्रियादिरहितमखंडैकज्ञानप्रतिभासमयं यदात्मस्वरूप तद्भावनारहितेनाल्पसुखार्थे स्पर्शनेन्द्रियविषयलांपट्यपरिणतेन जीवेन यदुपार्जितं स्पर्शनेन्द्रिय. जनकमेकेन्द्रियजातिनामकर्म तदुदयकाले स्पर्शनेन्द्रियक्षयोपशमं लब्ध्वा स्पर्श विषयज्ञानेन परिणमतीति सूत्राभिप्रायः ॥ ११ ॥ अथ व्यवहारेणाग्निवातकायिकानां त्रसत्वं दर्शयति;पृथिव्यब्वनस्पतयस्त्रयः स्थावरकाययोगात्संबंधास्थावरा भण्यंते अनलानिलकायिकाः तेषु पंचरथावरेषु मध्ये चलनक्रियां दृष्ट्वा व्यवहारेण नसा भण्यंते यदि त्रसास्तर्हि किं मनो भविष्यति ? नैवं । मणपरिणामविरहिदा मन परिणामविहीनास्तथा चैकेन्द्रियाश्च ज्ञेयाः । के ? जीवा इति । तत्र स्थावरनामकर्मोदयाद्भिन्नमनंतज्ञानादिगुणसमूहादभिन्नत्वं यदात्मतत्वं तदनुभूतिरहितेन जीवेन यदुपार्जितं स्थावरनामकर्म तदुदयाधीनत्वात् यद्यप्यग्निवातका[ जीवसंश्रिताः ] एकेन्द्रियजीवसे सहित हैं । [ बहुकाः अपि ] यद्यपि अनेक अनेक अवांतर भेदोंसे बहुत जात काय शरीर-भेदसे [ खलु ] निश्चयसे [ तेषां ] उन जीवोंको [ मोहबहुलं ] मोहगर्भित बहुत परद्रव्योंमें रागभाव उत्पन्न करते हैं [ स्पर्श ] स्पर्शनेन्द्रियके विषयको [ ददति ] देते हैं। भावार्थ-ये पांच प्रकार स्थावरकाय कर्मके संबंधसे जीवोंके आश्रित हैं। इनमें गर्भित अनेक जातिभेद हैं। ये सब एक स्पर्शनेन्द्रिय युक्त मोहकर्मके उदयसे कर्मफल चेतनारूप सुखदु खरूप फलको भोगते हैं। एक कायके आधीन होकर जीव अनेक अवस्थाको प्राप्त होता है ।। ११० ।। आगे पृथिवीकायादि पांच स्थावरोंको एकेन्द्रियजातिका नियम करते हैं;[ स्थावरतनुयोगात् ] स्थावरनाम कर्मके उदयसे [ त्रयः जीवः पृथिवी जल, वनस्पति ये तीन प्रकारके जीव [ एकेन्द्रियाः Jएकेन्द्रिय [ ज्ञेयाः ] जानो [ च ] और [ तेषु ] उन पांच स्थावरोंमें [ अनिलानलकायिका ] वायुकाय और अग्निकाय यह दो प्रकारके जीव यद्यपि [ साः ] चलते हैं तथापि स्थावर नामकर्मके १ सर्वेषा चेत् विवक्षा पृथक् पृथक् एव पृथिवीकाायकाः सप्तलक्षजातिका एव अप् तेजः वायुरपि सप्तसप्तलक्षजातयः, वनस्पतीनां दशलक्षजातयः सन्ति । एव पञ्चानां बहुका अवांतरभेदा ज्ञातव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy