________________
१५६
श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम् ।
अमूर्तः स्वरूपेण जीवः पररूपावेशान्मूर्तीऽपि, अमृतों धर्मः, अमूर्तोऽधर्मः मूर्तः पुद्गल एक इति । अचेतनमाकाशं, अचेतनः कालः, अचेतनों धर्मः, अचेतनोऽधर्मः, अचेतनः पुद्गलः, चेतनो जीव एवैक इति ॥ ९७ ॥
अत्र सक्रियत्वनिष्क्रियत्वमुक्तम् ;
जीवा पुग्गलकाया सह सकिरिया हवंति ण य सेसा । पुग्गलकरणा जीवा खंधा खलु कालकरणा दु ॥९८॥
जीवाः पुद्गलकायाः सह सक्रिया भवन्ति न च शेषाः । पुद्गलकरणा जीवाः स्कंधाः खलु कालकरणास्तु ॥ ९८ ॥
प्रदेशांतरप्राप्तिहेतुः परिस्पंदनरूपपर्यायः क्रिया । तत्र सक्रिया बहिरंगसाधनेन सहभूताः जीवाः । सक्रिया बहिरंगसाधनेन सहभूताः पुद्गलाः । निष्क्रियमाकाशं निष्क्रियो भावनाफलप्रतिपादनरूपेण "एवं पषयणसार” इत्यादि गाथाद्वयं । इत्यष्टगाथाभिः षट्स्थलैश्चूलि - कायां समुदायपात निका । तद्यथा । द्रव्याणां मूर्तीमूर्तत्वं चेतनाचेतनत्वं प्रतिपादयति; - स्पर्शरसगंधवर्णवत्या मूर्त्या रहितत्वादमूर्ता भवन्ति । ते के ? आकाशकालजीवधर्माधर्माः, किंतु जीवो यद्यपि निश्चयेनामूर्ताखंडैकप्रतिभासमयत्वादमूर्तस्तथापि रागादिरहित सहजानंदेक स्वभावात्मतत्व भावनार हितेन जीवेन यदुपार्जितं मूर्त कर्म तत्संसर्गाद्वयवहारेण मूर्तोपि भवति स्पर्शरसगंधवर्णवत्वान्मूर्त पुद्गलद्रव्यं संशयादिरहितत्व स्वपरपरिच्छित्तिसमर्थानंतचैतन्यपरिणसत्वाज्जीवः खलु चेतस्तेषु स्व पर प्रकाशकचैतन्याभावात् शेषाण्यचेतनानीति भावार्थः ॥ ९७ ॥ एवं चेतनाचेतन मूर्त मूर्त प्रतिपादन मुख्यत्वेन गाथासूत्रं गतं । अथ द्रव्याणां सक्रियनिः क्रियत्वं कथयति ; — जीवाः पुद्गलकाया सह सकिरिया हवंति सक्रिया भवंति । कथं ? सह । सह कोऽर्थः ? बहिरंगसहकारिकारणैः सहिताः । ण य सेसा न च जीवपुद्गलाभ्यां शेषद्रव्याणि सक्रियाणि । जीवानां सक्रियत्वे बहिरंगनिमित्तं कथ्यते पोग्गलकरणा जीवा मनोवचनकायगंध, वर्ण इन चार गुणरहित अमूर्त्तीक हैं । [ पुद्गलद्रव्यं ] पुद्गलद्रव्य एक [ मूत्तं ] मूर्तीक है अर्थात् स्पर्शरसगंध वर्णवान् है । [ तेषु ] उनमें से [ जीवः ] जीवद्रव्य [ खलु ] निश्चयसे [ चेतनः ] ज्ञानदर्शनरूप चेतन है । और अन्य पांच द्रव्यधर्म, अधर्म, आकाश, काल और पुद्गल ये अचेतन हैं ॥ ९७ ॥ आगे इनही षड्द्रव्योंकी सक्रिय निष्क्रिय अवस्था दिखाते हैं; - [ जीवाः ] जीवद्रव्य [ पुद्गलकायाः ] पुद्गलद्रव्य [ सह सक्रियाः ] निमित्तमूत परद्रव्यकी सहायता से [ भवन्ति ] होते हैं । [ च ] और [ शेषाः ] शेष चार द्रव्य क्रियावंत [ न ] नहीं हैं । सो आगे क्रियाका कारण विशेषतासे दिखाते हैं कि [ जीवाः ] जीवद्रव्य [ पुद्गलकरणाः ] पुद्गलका निमित्त पाकर क्रियावंत होते हैं । [ तु
क्रियावंत.
1
१ स्वभावेन २ कर्मदो कर्म संयोगातु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org