SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायः । १२७ स्कंधप्रदेशप-येण, कदाचित् परमाणुत्वेनात्र तिष्ठन्ति । नान्या गतिरस्ति । इति तेषां चतुर्विकल्पत्वमिति ॥ ७४ ॥ पुद्गलद्रव्यविकल्पनिर्देशोऽयम् - खंध सयलसमत्थं तस्स दु अद्धं भणति देसोचि । अद्धद्धं च पदेशो परमाणू चेव अविभागी ॥७५॥ स्कंधः सकलसमस्तस्तस्य त्वध भणन्ति देश इति । अभद्ध च प्रदेशः परमाणुश्चैवाविभागी ॥ ७ ॥ अनंतानंतपरमाण्वारब्धोऽप्येकः स्कंधनाम पर्यायः । तदधं स्कंधदेशो नाम पर्यायः । कथनेन च "णिञ्चो णाणवगासो" इत्यादि सूत्रमेकं । तदनंतरं परमाणुद्रव्ये रसवर्णादिव्याख्यानमुख्यत्वेन “एयरस वण्ण" इत्यादि गाथासूत्रमेकं । एवं परमाणुद्रव्यप्ररूपणद्वितीयस्थले समुदायेन गाथापंचकं गतं । अथ पुद्गलास्तिकायोपसंहाररूपेण "उवभोज" इत्यादि सूत्रमेकं । एवं गाथादशकपर्यतं स्थलत्रयेण पुद्गलाधिकारे समुदायपातनिका । तद्यथा । पुद्रलद्रव्यविकल्पचतुष्टयं कथ्यते;-खंदा य खंद देसा खंदपदेसा य होति स्कंदाः स्कंददेशाः स्कंदप्रदेशाश्चेति त्रयः स्कंदा . भवन्ति परमाणू परमाणवश्च भवन्ति इदि ते चदुव्वियप्पा पोग्गलकाया मुणेदव्वा इति स्कंदत्रयं परमाणवश्चेति भेदेन चतुर्विकल्पास्ते पुद्गलकाया ज्ञातव्या इति । अत्रोपादेयमूतानंतसुखरूपाच्छुद्धजीवास्तिकायाद्विलक्षणत्वाद्धेयतत्वमिदमिति भावार्थः ॥ ७४ ॥ अथ पूर्वोक्तस्कंदादिचतुर्विकल्पानां प्रत्येकलक्षणं कथयति;-खंदं सयलसमत्थं तस्स दु अद्धं भणंति देसोत्ति अद्धद्धं च पदेसो सकलसमस्तलक्षणः स्कंदो भवति, तदर्थलक्षणो देशो भवति, अर्धा लक्षणः प्रदेशो भवति । तथाहि-समस्तोपि विवक्षितजाते हैं। [ स्कंधाः ] एक पुद्गल पिंड तो स्कंध जातिके हैं [ च ] और [ स्कंध. देशाः] दूसरे पुद्गलपिंड स्कंधदेश नामके हैं [च ] तथा [ स्कंधप्रदेशाः ] एक पुद्रल स्कंधप्रदेश नामके हैं और एक पुद्गल [ परमाणवः ] परमाणु जातिके [ भवन्ति ] होते हैं। [ इति ] इस प्रकार [ ते ] वे पूर्वमें कहे हुये [ पुद्गलकायाः ] पुद्गलकाय . [ चतुर्विकल्पाः ] चार प्रकारके [ ज्ञातव्याः ] जानने चाहिये । भावार्थ-पुद्गलद्रव्यका चार प्रकार परिणमन है । इन चार प्रकारके पुद्गल परिणामोंके सिवाय और कोई भेद नहीं है। इनके सिवाय अन्य जो कोई भेद हैं वे इन चारों भेदोंमें ही गर्भित हैं ।।७४ ।। आगे इन चार प्रकार पुद्गलोंका लक्षण कहते हैं। स्कंधः ] पुद्गलकाय जो स्कंध भेद हैं सो [ सकलसमस्तः ] अनंत समस्त परमाणुओंका मिलकर एक पिंड होता है [ तु ] और [ तस्य ] उस पुद्गल स्कंधका [ अद्धं ] अर्द्धभाग [ देश इति ] स्कंधदेश नामका [ भणंति ] अरहंतदेव कहते हैं [ च ] फिर [ अर्दा ] उस स्कंधके आधेका आधा चौथाई भाग [ स्कंधप्रदेशः ] १ लोके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy