SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायः। आत्मा करोति स्वभावं तत्र गताः पुद्गलाः स्वभावैः । गच्छन्ति कर्मभावमन्योन्यावगाहावगाढाः ॥ ६५ ॥ आत्मा हि संसारावस्थायां पारिणामिकचैतन्यस्वभावमपरित्यजन्मेवानादिबंधनबद्धत्वादनादिमोहरागद्वेषस्निग्धैरविशुद्धरेव भावविवर्तते । स खलु यत्र यदा मोहरूपं, रागरूपं वा स्वस्य भावमारभते, तत्र तदा तैमेव निमित्तीकृत्य जीवप्रदेशेषु परस्परावगाहेनानुप्रविष्टाः स्वभावैरेव पुद्गलाः कर्मभावमापद्यत इति ॥ ६५॥ नोपादानरूपेण स्वयमेव कर्मत्वेन परिणमंतीति प्रतिपादयति;-अत्ता आत्मा कुणदि करोति । कं करोति ? सहावं स्वभावं रागद्वेषमोहसहितं परिणामं । ननु रागद्वेषमोहरहितो निर्मलचिज्ज्योतिःसहितश्च वीतरागानंदरूपः स्वभावपरिणामो भण्यते रागादिविभावपरिणामः कथं स्वभावशब्देनोच्यत इति परिहारमाह-बंधप्रकरणवशादशुद्ध निश्चयेन रागादिभावपरिणामोपि स्वभावो भण्यते इति नास्ति दोषः । तत्थ गया तत्रात्मशरीरावगाढक्षेत्र गताः स्थिताः। के ते ? पोग्गला कर्मवर्गणायोग्यपुद्गलस्कंदाः गच्छंति कम्मभावं गच्छन्ति परिणमन्ति कर्मभावं द्रव्यकर्मपर्यायं । कैः करणभूतैः ? सहावेहिं निश्चयेन स्वकीयोपादानकारणैः । कथं गच्छन्ति ? अण्णोंण्णागाहं अन्योन्याबगाहसंबंधो यथा भवति । कथंभूताः संतः ? अवगाढा क्षीरनीरन्यायेन संश्लिष्टा इत्यभिप्रायः ॥ ६५ ॥ अथ कर्मवर्गणायोग्यपुद्गला यथा नहीं है। जब रागादि भावोंसे आत्मा परिणमित होता है तब पुद्गला बंध होता है। [ आत्मा ] जीव [ स्वभावं ] अशुद्ध रागादि विभाव-परिणामोंको [ करोति ] करता है [ तत्र गताः पुद्गलाः ] जहां जीवद्रव्य रहता है वहां वर्गणारूप पुद्गल रहते हैं, वे [ स्वभावैः ] अपने परिणामोंके द्वारा [ कर्मभावं ] ज्ञानावरणादि अष्टकर्मरूप भावको [ गच्छन्ति ] प्राप्त होते हैं। कैसे हैं वे पुद्गल ? [ अन्योन्यावगाहावगाढाः] परस्पर एक क्षेत्र अवगाहना करके अतिशय गाढे भर रहे हैं । भावार्थ-यह आत्मा संसार अवस्थामें अनादि कालसे लेकर परद्रव्यके संबंधसे अशुद्ध चेतनात्मक भावोंसे परिणमित होता है। वही आत्मा जब मोह-राग-द्वेषरूप अपने विभाव भावोंसे परिणमित होता है, तब इन भावोंका निमित्त पाकर पुद्गल अपनी ही उपादान शक्तिसे अष्टप्रकार कर्मभावोंसे परिणमित होता है, तत्पश्चात् जीवके प्रदेशोंमें परस्पर एक क्षेत्रावगाहनारूप बंधते हैं । इससे यह बात सिद्ध हुई कि पूर्व बंधे हुये द्रव्यकर्मोंका निमित्त पाकर जीव अपनी अशुद्ध चैतन्यशक्तिके द्वारा रागादि भावोंका कर्त्ता होता है तब पुद्गलद्रव्य रागादिभावोंका निमित्त पाकर अपनी शक्तिसे अष्टप्रकार कर्मोंका कर्ता होता है । परद्रव्यसे निमित्त-नैमित्तिक भाव हैं, उपादान अपने आप हैं ॥ ६५ ॥ आगे कर्मोंकी १ बात्मा. २ रागद्वेषरूपमात्म भावम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy