SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । अनन्यकृतत्वं कर्मणां वैचित्र्यस्यात्रोक्तम् ; जह पुग्गलदव्वाणं बहुप्पयारेहिं खंधणिवत्ती । अकदा परेहिं दिवा तह कम्माणं वियाणाहि ॥६६॥ यथा पुद्गलद्रव्याणां बहुप्रकारैः स्कंधनिवृत्तिः । अकृता परैदृष्टा तथा कर्मणां विजानीहि ॥६६॥ यथा हि स्वयोग्यचंद्रार्कप्रभोपलंभे संध्याबेंद्रचापपरिवेषप्रभृतिभिर्बहुभिः प्रकारैः पुद्गलस्कंधविकल्पाः कंत्रतरनिरपेक्षा एवोत्पद्यते तथा स्वयोग्यजीवपरिणामोपलंमे ज्ञानावरणप्रभृतिभिर्बहुभिः प्रकारैः कर्माण्यपि कत्रंतरनिरपेक्षाण्येवोत्पद्यते इति ॥६६॥ निश्चयेन जीवकर्मणोश्चैककर्तृत्वेपि व्यवहारेण कर्मदत्तफलोपलंभो जीवस्य न विरुध्यत इत्यत्रोक्तम् ; जीवा पुग्गलकाया अण्णोण्णागाढगहणपडिबद्धा । काले विजुजमाणा सुइदुक्खं दिति भुजति ॥ ६७॥ स्वयमेव कर्मत्वेन परिणमन्ति तथा दृष्टांतमाह;-जह पोग्गलदव्वाणं बहुप्पयारेहि खंदणिप्पत्ती अकदा परेहिं दिट्ठा यथा पुद्गलद्रव्याणां बहुप्रकारैः स्कंदनिष्पत्तिरकृता परैदृष्टा तह कम्माणं वियाणाहि तथा कर्मणामपि विजानीहि, हे शिष्य त्वमिति । तथाहि । यथा चंद्रार्कप्रभोपलंभे सति अभ्रसंध्यारागेंद्रचापपरिवेषादिभिर्बहुभिः प्रकारैः परेणाकृता अपि स्वयमेव पुद्गलाः परिणमन्ति लोके तथा विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यकद्धानज्ञानानुचरणभावनारूपाभेदरत्नत्रयात्मककारणसमयसाररहितानां जीवानां मिथ्यात्वरागादिपरिणामे सति कर्मवर्गणायोग्यपुद्गला जीवेनोपादानकारणभूतेनाकृता अपि स्वकीयोपादानकारणैः कृत्वा ज्ञानावरणादिमूलोत्तरप्रकृतिरूपैर्बहुभेदैः परिणमन्ति इति भावार्थः ॥ ६६ ॥ एवं पुद्गलस्य स्वयमुपादानकर्तृत्वव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथाकृतकर्मणः कथं फलं मुंक्त जीव विचित्रताके उपादानकारणसे अन्यद्रव्य कर्ता नहीं है पुद्गलही है ऐसा कथन करते हैं;[ यथा । जैसे [ पुद्गलद्रव्याणां ] पुद्गलद्रव्योंके [बहुप्रकारः ] नानाप्रकारके भेदोंसे [ स्कंधनिवृत्तिः ] स्कंधोंकी परिणति [ दृष्टा ] देखी जाती है । कैसी है स्कंधोंकी परिणति ? [ परैः ] अन्य द्रव्योंके द्वारा [ अकृता ] नहीं की हुई अपनी शक्तिसे उत्पन्न हुई है [ तथा ] वैसेही [ कर्मणां ] कोंकी विचित्रता [विजानीहि ] जानो । भावार्थ-जैसे चन्द्रमा या सूर्यकी प्रभाका निमित्त पाकर संध्याके समय आकाशमें अनेक वर्ण, बादल, इन्द्रधनुष, मंडलादिक नाना प्रकारके पुद्गलस्कंध अन्यतर विना किये ही अपनी शक्तिसे अनेक प्रकार होकर परिणमित होते हैं, वैसेही जीवद्रव्यके अशुद्ध चेतनात्मक भावोंका निमित्त पाकर पुद्गलवर्गणायें अपनी ही शक्तिसे ज्ञानावरणादि आठ प्रकार कर्मदशारूप होकर परिणमित होती हैं । ६६ ।। आगे निश्चयनयकी अपेक्षा यद्यपि जीव और पुद्गल अपने भावोंके कर्ता हैं, तथापि व्यवहारसे कर्मद्वारा १ अन्यकर्तारं विना । २ उपदानरूपेण निजनिजस्वरूपकतत्वेऽपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy