SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीमदराजचन्द्रजैनशाखमालायाम् । द्रव्यस्य गुणेभ्यो मेदे, गुणानां च द्रव्या दे दोषोपन्यासोऽयम्; जदि हवदि दव्वमण्णं गुणदो य गुणा य दव्वदो अण्णे । दव्वाणतियमधवा दव्वाभावं पकुव्वति ॥४४॥ यदि भवति द्रव्यमन्यद्गुणतश्च गुणाश्च द्रव्यतोऽन्ये । द्रव्यानंत्यमथवा द्रव्याभावं प्रकुर्वन्ति ॥४४॥ गुणा हि कचिदाश्रिताः । यत्राश्रितास्तद्र्व्यम् । तच्चेदन्यद्गुणेभ्यः । पुनरपि गुणाः क्वचिदाश्रिताः। यत्राश्रितास्तद्र्व्यं । तदपि अन्यच्चेद्गुणेभ्यः । पुनरपि गुणाः क्वचिदाधिसम्यक्त्वकारणभूतं व्यवहारसम्यक्त्वं तस्य फलभूतं निर्विकारशुद्धात्मानुभूतिलक्षणं निश्चयसम्यक्त्वं चोपादेयं भवतीति भावार्थः ॥ ६॥ अथ द्रव्यस्य गुणेभ्य एकांतेन प्रदेशास्तित्वभेदे सति गुणानां च द्रव्या दे सति दोषं दर्शयति:जदि हवदि दव्यमण्णं यदि चेव द्रव्यमन्यद्भवति । केभ्यः ? गुणदो हि गुणेभ्यः । गुणा य दव्वदो अण्णे गुणाश्च द्रव्यतो यद्यन्ये भिन्ना भवन्ति । तदा किं दूषणं ? दवाणंतियं गुणेभ्यो द्रव्यस्य भेदे सत्येकद्रव्यस्यापि आनंत्यं प्राप्नोति । अहवा दव्वाभावं पकुव्वंति अथवा द्रव्यात्सकाशाद्यद्यन्ये भिन्ना गुणा भवन्ति तदा द्रव्यस्याभावं कुर्वतीति । तद्यथा-गुणाः साश्रया वा निराश्रया वा ? साश्रयपक्षे दूषणं दीयते । अनंतज्ञानादयो गुणास्तावत् कचिच्छद्धामदव्ये समाश्रिताः यत्रात्मद्रव्ये समाश्रिताः तदन्यद्गुणेभ्यश्चेत् पुनरपि क्वचिजोवद्रव्यांतरे समाश्रितास्तदप्यन्यद्गुणेभ्यश्चेत् पुनरपि कचिदात्मद्रव्यांतरे समाश्रिता । एवं शुद्धात्मद्रव्यादनंतज्ञानादि आगे, यदि सर्वथा प्रकार द्रव्यसे गुण भिन्न हों और गुणोंसे द्रव्य भिन्न हों तो बड़ा दोष लगता है, ऐसा कथन करते हैं;-[च ] और सर्वथा प्रकार [ यदि ] जो [ द्रव्यं ] अनेक गुणात्मक वस्तु [गुणतः ] अंशरूप गुणसे [अन्यत् । प्रदेशभेदसे अलग [ भवति ) हो (च) और [ द्रव्यतः ] अंशीस्वरूप द्रव्यसे [ गुणाः । अंशरूप गुण [ अन्ये ] प्रदेशोंसे भिन्न हों तो [ द्रव्यानंत्यं ] एक द्रव्यके अनंतद्रव्य हो जाय । अथवा यदि अनंतद्रव्य न हों तो [ ते ] वे गुण अलग होते हुये [ द्रव्याभावं ] द्रव्यके अभावको [प्रकुर्वन्ति ] करते हैं। भावार्थआचार्योंने भी गुणगुणीमें कथंचित्प्रकार भेद दिखाया है। यदि उनमें सर्वथा प्रकार भेद हो तो एक द्रव्यके अनंत भेद हो जाते हैं, सो दिखाया जाता है। गुण अंशरूप है गुणी अंशी है । अंशसे अंशी अलग नहीं हो सकता, अंशीके आश्रय ही अंश रहते हैं । और यदि यह कहो कि अंशसे अंशी अलग होता है तो वे अंश आधारके विना किस १ यस्मिन्वस्तुनि आश्रितास्तद्रव्य स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy