SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीमदराजचन्द्रजैनशासमालायाम् । चेतयितृत्वगुणव्याख्येयम् कम्माणं फलमेको एको कज्ज तु णाणमध एको । चेदयदि जीवरासी चेदगभावेण तिविहेण ॥ ३८॥ कर्मणां फलमेकः एकः कार्य तु ज्ञानमथैकः ।। चेतयति जीवराशिश्चेतकभावेन त्रिविधेन ।। ३६ ॥ एके हि चेतयितारः प्रकृष्टतरमोहमलीमसेन प्रकृष्टतरज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन प्रकृष्टतरवीर्यांतरायाऽवसादितकार्यकारणसामर्थ्याः सुखदुःखरूपं कर्मफलमेव प्राधान्येन चेतयंते । अन्ये तु प्रकृष्टतरमोहमलीमसेनापि प्रकृष्टज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन मनाग्वीर्यांतरायक्षयोपशमासादितकार्यकारणसामर्थ्याः सुखदुःखानुरूपकर्मफलानुभवनसंबलितमपि कार्यमेव प्राधान्येन चेतयंते । अन्यतरे तु प्रक्षालितसकलदेय इति भावार्थः ।। ३७ ॥ एवं भट्टचार्वाकमतानुसारिशिष्यसंदेहविनाशार्थ जीवस्यामूर्तत्वव्याख्यानरूपेण गाथात्रयं गतं । अथ त्रिविधचेतनाव्याख्यानं प्रतिपादयति;-कम्माणं फलमेको चेदगमावण वेदयदि जीवरासी निर्मलशुद्धात्मानुभूत्यभावोपार्जितप्रकृष्टतरमोहमलीमसेन चेतकभावेन प्रच्छादितसामर्थ्यः सन्नेको जीवराशिः कर्मफलं वेदयति एको कज्ज तु अथ पुनरेकस्तेनैव चेतकभावेनोपलब्धसामर्थ्यनेहापूर्वकष्टानिष्टविकल्परूपं कर्म कार्य तु वेदयत्यनुभवति णाणमथमेको अथ पुनरेको जीवराशिस्तेनैव चेतकभावेन विशुद्धशुद्धात्मानुभूतिभावनाविनाशितकर्ममलकलंकेन केवलज्ञानमनुभवति । कतिसंख्योपेतेन तेन पूर्वोक्तचेतकभावेन । तिभाव ७, अज्ञानभाव ८, इन आठ भावोंसे जीवका अस्तित्व सिद्ध होता है। और जीवनब्यके अस्तित्वसे इन आठोंका अस्तित्व रहता है ॥ ३७ ॥ आगे चैतन्यस्वरूप आत्माके गुणोंका व्याख्यान करते हैं;-[ एक: ] एक जीवराशि तो [ कर्मणां ] कोके [ फलं ) सुखदुःखरूप फलको [चेतयति ] वेदती है [ तु ] और [ एक: ] एक जीवराशि ऐसी है कि कुछ उद्यम लिये [ कार्य ] सुखदुखरूप कर्मोके भोगनेके निमित्त इष्ट अनिष्ट विकल्परूप कार्यको विशेषताके साथ वेदती है [ अथ ] और [ एकः ] एक जीवराशि ऐसी है कि [ ज्ञानं ) शुद्धज्ञानको ही विशेषतारूप से वेदती है। [ त्रिविधेन ] यह पूर्वोक्त कर्मचेतना, कर्मफलचेतना और ज्ञानचेतना, इसप्रकार तीन भेद लिये हैं [ चेतकभावेन ] चैतन्यभावोंसे ही [ जीवराशिः ] समस्त जीवराशि है । ऐसा कोई भी जीव नहीं है जो इस त्रिगुणमयी चेतनासे रहित हो । इस कारण आत्माके चैतन्यगुण जान लेना। भावार्थ-अनेक जीव ऐसे हैं कि जिनके विशेषता करके भानावरण, दर्शनावरण, मोहनी, वीर्यातराय इन काँका उदय है। १ स्थावस्कायाः. २ आग्छादितावृतमाहात्म्येन. आच्छादित, ४ द्वीन्द्रियादयः, ५ सिद्धाः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy