SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता तत्र गत्वा तदीयरूपातिशय *....................[F.152. A]मुद्वीक्षमाणः कथंकथमपि वासरमनैषीत् । अथ दुष्टस्त्रीचेष्टितं .................." येव तमःपटलपटिकाकृतावगुण्ठनासु दशस्वपि दिग्वधू *..................." वेलायां च गतवति मूलदेवे प्रदोषे एवासितकम्बल *........................" वा दत्तकस्तां जात्यंधां वेष्टकसंकेतावस्थितामकाम ॐ....................." कयति तावदचिन्तयदहो संप्रत्येव विनष्टेयमिति *...... ....” तासां दुश्चेष्टितानि अत एव मया परिणयनपराङ्मुख ......... [F. 152. B] सकलधूर्तचूड...................व्यतिकरः संपद्यते............क्तेन शतेन रमते........" प्रतिदिनं शर................पनशोषमागतो........किमयमेव वि...... ........2 न्य भवदुतान्य........विचिन्त्य प्रतिविपणि प्रतिचत्वरं प्रतिराजपथं प्रतिगृहं चान्विष्यन्नेव धूर्त................. चरंश्च यावदालोकयति तावद्राजहस्तिनो हस्तिपको गाढप्रौढदृढ ........बन्धो भोगप्रधानोऽनायव्यय........मवलोक्य चिन्तितवान्' 'अवश्यमनेन सह कस्य चेदीश्वरस्य स्त्रिया जातव्यभिचारया भवितव्यम्' इति विचिन्त्य प्रावृतकम्बलः खापच्छलानिपत्यावतस्थे । अथार्द्धरात्रसमये यावत्पश्यति तावद्विक्रमार्कनृपतेदेयिता चेल्लमहादेवी अनुचर्या विविधभोज्यपरिपूर्णभाजनव्यग्रकरया गृही"-[F.153. A]तशीतलसलिलकरकया स्वीकृतताम्बूलस्थगिकयानुगम्यमाना तमभिसस[प]............गतमात्रा च तां द्विगुणीकृतया करिवरत्रया सरोषमाच्छे"द्याच्छेद्येदमभ्यधात्-'आः पापे ! दासिपुत्रि, किमित्येतावत्कालविलम्बः कृतः' इत्यभिहिता सा तमनुनयन्त्यावभाषे'छलं विना कथं ममागम "नावकाशः १ तन्मयि मा वृथैव कोपं कृथाः। उपविश, भुज्यताम्' इत्यभिधाय तस्याग्रतो भोजनं निधाय तं सादरमभोजयत् । हस्तिपकस्तु भुक्त्वा गृहीतताम्बूल............मनुबभूव । मूलदेवस्तु तं व्यतिकरमालोक्याचिन्तयत्'भवतु मनाग्मन्दीकृत ............ दो यदेवंविधेष्वपि राज"गृहेष्वेवंवि ............ नि । भवत्वन्यदप्यन्वेपयामि । ततः प्रातरवधूतरूपतया निखिलमपि............. "नमिव कु.... ........पुनर्दमयन्त्य वाप्ता............प्रभवेण यश......................... [F. 153. B] [अत्रादर्श १५४ अङ्काङ्कितं पत्रं विनष्टम् ] यौवनतरो.................रक्षार्थमारचिताभिस्तिसृभिः परिखाभिरिव राजिभि.......... लताभ्यामिव निसर्गकोमलाभ्यां उद्भासमानाम् मरकतमणिमालिकावृतेन स्मरनिधानकुम्भेनेवोरगराजरक्षितेनातिपृथुलेन स्तनयुगलेन भ्राजमानाम् , सरोमालिकालङ्कारेण क्षितिमिव मध्यदेशेनाङ्कृताम् , मदनकितवस्य दूरोदरक्रीडाफलकेनेव निपतिताखिलाक्षेण नितम्बफलकेनोल्लासमानाम् , मदनकार्मुककरभकवयस्योरुयुगलेन श्रियमाकलयन्तीम , लावण्यसरसीरक्तोत्पलाभ्यामिव चरणाभ्यां शोभमानाम् , त्रिभुवन विजयार्जितां वैजयन्तीमिव १ १५३ तमस्य पत्रस्य त्रुटितत्वान्निमान्येव वाक्यानि परिपठ्यन्ते । २ चिंततवत् । ३ १५५ तमस्य पत्रस्य प्रतिकृतिरनन्तरं प्राप्ता । तस्यां पंक्तिसंख्या नांकिता भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy