SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ८६ शृङ्गारमञ्जरीकथा कनककेतकीसूचीपु, मधुसमय एव त्रिभुवनविजयव्ययितनिखिलकुसुमसाय"कस्य मकरकेतोविरहिजनहृदयनिर्दलनपटुषु चक्रेष्विव सुरासुरभितशशिमुखीमुखश्वसनस्यानुस्मारकेपून्मिपत्सु केसर "प्रसरेणूं, अवजिताशेषकुसुमसौरभतया चटुलमधुकरकुलैकनिगडेषु जात्यजाम्बूनदच्छविसोदरच्छदवलयितेषु निखिल जनहृदयैकहरणमोहनमन्त्रेषु मन्मथप्रतापज्वलनेष्विव विरहिणामालोकदुःसहेषु प्रतिवनमुद्भिद्यमानेषु राजचम्पकप्रसूने "पु, शनैशनैरुपवनानि गाहमानस्य मकरध्वजगन्धसिन्धुरस्य मदजलासारसौरभभ्रान्तिमुद्वहत्सु सुरभिशीतलामोदेषु स्फुट"त्सु निर्भरमतिकठोरेष्वेलाफलेषु, पथिकजनहृदयविदलनोद्यतस्य मदननरपतेीष्मलक्ष्म्या " [F. 149. B] [अत्रादर्शे १५० अङ्काङ्कितं पत्रं विनष्टम् ] .................राजपथे राजकुलं व्रजन्नस्मन्मुखादाकर्णितस्तदेव सा मन्मथव्यथोन्माथनिर्म"............ॐ तत्र गमनेन सा वराकी इत्याकर्ण्य विमृश्य दत्तकोऽभ्यधात्'किमहं भवत्यै दृष्टो ................* सा मन्मुखादाकर्ण्य त्वय्यनुरागवत्यासीत् ' इत्याकर्ण्य दत्तकः-'आ पापे ! क गता ................* निर्वासितवान् । अथ स तस्याः सकाशं गत्वेदमाचचक्षे-'भर्तृदारिके ! मन्मुखात् त्वां जात्यं".................* इत्याकये जातोद्वेगया जात्यंधया खट्वायां सनिपत्य तस्थे । अथागतो मूलदेवस्तां तथा"............ इत्यभिहिता सा प्रत्यवादीत्-'आर्यपुत्र ! यावद्वालिकाऽहमास तावत्किमपिहर्षवि [F.151. A]......तद्यदि भवन्मुखारविन्दावलोकनसुखं नोपलभ्यते तरिक मम जीवितेन, सर्वथा मया मर्तव्यमि"............* मरिष्यामीति संबोध्य'मूलदेवः साधु भणत्यसाविति चेतसि संप्रधार्य भगवतीं विन्ध्यवासिनी आराधयि"... ............* तस्थौ । अथ भगवती तां तदीयां भक्तिं निश्चयं चावगम्य तुष्टाऽभ्यधत-'वत्स मूलदेव ! गच्छ.................* दरक्रीडा प्रस्तावनीया । तस्यां च प्रवृत्तायां पतितयोः पाशकयोर्यदा दायं प्रक्ष्यसि"............ * ते कथयिष्यति, विकचकमलदीर्घा दृष्टिश्च भविष्यति' इत्याकर्ण्य प्रीतो मूलदेवः स्व"................* स प्रीतहृदयस्तया सह रममाणः सुखमासांचके । पूर्ववच राजकुलं व्रजन्ना-[F.151. गतश्च तस्या इङ्गिताकारैः स्वरूपं पक्षत । अथैकदा सा *...................... अवादीत्-'भद्र दत्तक ! सा त्वया विना बलवतानुरागेण वा *.................... अथ दत्तकस्तामवोचत्-'आः पापे ! जात्यंधया मां प्रतार ॐ... खां स्वसौन्दर्यनिर्जितमदनं या न पश्यति सा कमलदलदी *..............." निर्जितरतिमवलोकयतु कमलदलदीघेलोचनाम् । ततः सा *...................." त् । स च १ प्रसवेषु। २ १५१ अङ्काङ्कितस्य पत्रस्य उत्तरार्ध एव प्राप्तः । तस्मिन्निमानि वाक्यानि परिपठ्यन्ते । ३ १५२ अङ्काङ्कितस्य पत्रस्य पूर्वार्ध एव प्राप्तस्तस्मिन्निमानि वाक्यानि परिपच्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy