SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता ल्लसद्भिः किंशुकप्रसवैः सर्वतः सततमापूर्यमाणेषु [F. 128 A,] विपिनोदरेषु, दलितद्विरदमदजलासारसौरभेण प्रसरता केसरामोदेन सन्निहितप्रियतमानामपि वासितानां केसरिणीव प्रति"भयमुपजनयति मलयमातरिश्वनि त्रिभुवनमप्यभिद्रवयितुमितस्ततो निष्पतन्तीष्वतिविलक्षणासु मदनधानुष्कस्य हरितमणिनि 'मितासु गुलिकाविव प्रसभमलगन्तीष्वपि विरहिणां हृदि लगन्तीष्वतिमधुरध्वनिषु मधुकराङ्गनासु, अपरिचितास्वपि मृदुमधुरभाषिणीष्वन्योक्त्यैव मानग्रहग्रन्थिमुद्रश्नन्तीषु दूतीष्विवानियुक्तास्वपि संचरन्तीषु परभृतवधूषु, प्रियतमस्येव समीपवर्तिनः सहकारपाद "पस्य स्कन्धमालम्बमानास्वतिगभेभरालसतया कामपि कमनीयामाकृतिमुद्वहन्तीषु वसन्तलतासु, स्वयं विदलितेष्वपि विदलयत्सु[.128. B] विरहिजनहृदयानि अभिनवोद्गतेषु कामन्दमुकुरोत्करेषु, मधुप्राप्तिदुर्ललिताया अक्रममारोहन्त्या काननश्रियः सालक्तकचरणमुद्रास्वि"व समुल्लसन्तीष्वयथायथमशोकपादपानामितस्ततः स्तबकपरम्परासु, शनैः शनैः प्रसर्पता मलयपवनोनेद्दीप्यमाने व्यप[ग]तकोशयोपलक्ष्यमाणव्यक्तदलशिखिविधूमतया केवलविभाव्यमानमिततानवच्छिन्नज्वाले भुवनवर्तिनो निखिलानपि विप्रयोगिनो दग्धुमुद्य"ते मदनदहन इव सर्वतो विकासमागच्छति किंशुकवने, साङ्गार इव परितो विकचविक्षिप्तकुसुमस्तबकैः सज्वाल इवातिस्निग्धारुणविततपल्लवप्रकरेण सधूमोद्वार इवोपरिभ्राम्यता मधुपपटलेन मूर्ते मदनहुतभुजीव विरहिणां सन्तापमुपजनयत्यशोकदुमगहने, अच्छाच्छ" कुङ्कुमरसोन्मृष्टलाटललनानाभीसनाभिषु स्तोकस्तोकविततप्रतनुपत्रारपंक्तिपरिकरितेषु स्मरनरपतेश्चक्रेष्विव कुसुममासेन""[F. 129. A] प्रगुणीक्रियमाणेषु केसरप्रसूनेषु, दलितोगाढहेमनिगडस्य भीषणरमणीयाकृतेः संचरन्तो वसन्तगन्धसिन्धुरस्सोल्लसद्भहलमदज" लामोदमिव परितः समुत्सृजत्सु जठरफलपाकमोढि रसतः प्रस्फुटत्सु सततमेलाफलेषु, अतिजरठचन्दनद्रुमस्कन्धसङ्गिनां स्वैरमित 'स्ततो विसरतां विषधराणामुद्भटविषश्वसनसंचलिते विषपवन इव निखिलमपि भुवनमाघूर्णयति मलयमारुते, मधुसमय"समागमोत्सुकायाः प्रतिदिनमतिप्रचुरतयान्तर्वोढुमक्षमाया वनथियोऽतिजरठे राग इव शनैः शनैर्व्यक्तीभवति पाटलाप्रसूनस्तबके, विजितत्रिभुवन[स्य भगवतो मकरकेतनस्य मूर्तिमति यशःपुञ्ज इव धवलयत्यखिलमपि दिग्वलयमिन्दुद्युतिसोदरे सिन्दुवारमञ्जरी"जालके, मानिनीमानग्रहग्रन्थिविदलनाय प्रत्युप्तगारुत्मतरत्नशकलासु कनकयष्टिकाविव मधुसमयेन प्रगुणीक्रियमाणासु"[F. 129. B] कुङ्कुमरसोन्मृष्टहूणतरुणीकपोलच्छविषु मधुकरावलीवलयितासु शनैः शनैरुद्भिद्यमानासु कनककेतकीसूचिषु, प्रियवियोगताप"तप्तानां जलकेलिनिवारणायेव शनैः शनैर्विकचरक्तोत्पलवनव्याजात् प्रतिजलाशयं प्रसरत्सु मदनवडवानलेषु, सान्द्रकुङ्कुमो "न्मृष्टहणतरुणी कुचाभोगसुभगेऽन्तर्दत्तसान्द्रमदने गुञ्जाकन्दुक इव बालस्य . १ मातरिस्विनि। २ °न्योक्तैव। ३ मुद्रमतीषु। ४ लक्षमाण । ५आच्छा। ६ परिकिरतेषु। ७ स्योलसच। ८ प्रौठिवसतः । ९ विचलता। १० वनतिश्रियो । ११ मारुत्मत । १२ सकलात्सु। १३ तरुण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy