SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमञ्जरीकथा खरकान्तिकमनीये शनैः शनैः स[मु]न्मिपति राजचम्पकप्रसवनिवहे, मधुसमयसमागमोत्सुकाया वनराजिलक्ष्म्याः काकलीगीतिभिरिव मदनधानुष्कस्य मौर्वीध्वनितैरिख मधुसमयोपकरणसम्पादनव्या पृतायाः काननश्रियः प्रबलमणिवलयझङ्कतैरिव मानिनीमानग्रहोन्माथपटुभिर्वसन्तसि"द्धस्य हुङ्कृतैरिव मधुकरकुलक्वणितैरुपहितक्षोभमुत्कण्ठामयमिवारतिगृहीतमिव रणरणकस्वीकृतमिव रहककाक्रान्तमिवाकल्पकाकलितमिव सकलमपि भुवनमाकुलयति मकरकेतो,"[F. 126. B] मन्देष्वपि मदनदहनसन्धुक्षणं प्रत्यमन्देषु चन्दनतरुगहनसम्पर्कादतिशिशिरेषु मानिनी[नां] मूलतो मानमुन्मूलयत्सु समुल्लसयत्सु च स"निहितप्रियतमानामपि मदनविलसितानि दक्षिणेष्वदक्षिणेषु विरहिणां मलयमारुतेषु, चूर्णालकवलयमिव सरल यत्सु मानकुटिलं मनः केरलवधूनां हृदयेष्वधिकसक्तमप्यवधूनयत्सूत्तरीयाञ्चलमिव चोलमृगदृशां मन्तव्यतिकरमवकिरत्सु धम्मि"ल्लमाल्यवलयमिवकुन्तलीनां प्रियतमापराधरजःकलुषितं चेतो मन्देष्वप्यमन्दमुद्दीपयत्सु विरहिणां मदनदहनं मलयमारुतेषु, विरहिणीकपोलस्पर्धयेवापाण्डुपीततामुद्वहति मधूकतरुकुसुमस्तबकनिवहे, कुसुममासक्षितिपतेर्विविधमणिमुकुट इव विराजमाने नीलपीतारुणरुचौ कुर बकस्तबके, प्रथमोद्गमगद्देष्वप्यभिनवसहकारकोरकास्वाद"[F. 127.A] विशदेष्वति चिरकालकुण्ठकण्ठतया स्खलितेष्वपि स्पष्टमुदाध्यमानेषु पथिकजनमनांस्यधिकमुत्कण्ठुलान्य प्युत्कण्ठयत्सु भुवनविजयिनः स्म"रनरपतेराज्ञाक्षरेष्विव दुरतिक्रमणीयेषु समुल्लसत्सु समदकोकिलकुलक्वाणेषु, रमणीचरणतलता डनसुखानुभवप्रमुदितेषु विकासमायात्सु निर्भरमशोकपादपेषु, कामिनीवदनमदिरासेकगण्डूपरसमवाप्य कोरकनिकरस्थलादुत्फुल्लकेषु केसरतरु षु, कुवलयदृशामतिचिराभिलषिताः समासाद्य कटाक्षच्छटास्तदपाङ्गसङ्गिन्या लोचनप्रभयेव धवलितेष्वतिप्रमोदात् परं विकास"मायात्सु तिलकद्रुमेषु, चिरप्रार्थितानि मदिरेक्षणानामासाद्य स्तनतटताडनानि विचित्रस्तबकपरम्पराभिरामतामाश्रयत्सु अतिप्रभूततयान्तर्वोढुमसमर्थेष्विव मुकुलस्थलादहिः प्रसृतं प्रमोदमुद्वहत्सु कुरवकानोकहेषु, इत्थं वसन्तसमये कामुकेष्विव दोहद [F. 127 B.]माकांक्षत्सु प्रमदोद्यानद्रुमेषु,कस्तूरिकाविरचिताभिरिवातिश्यामलाभिः पत्रावलीभिर्जनित शोभास्वधिकोन्मदपिककुलध्वनिते"न जनितमन्मथास्वसितचीनांशुकेनेव मधुकरकुलेन विहितावगुण्ठनास्वभिसारिकास्विव कामिनां रतिमुपजनयन्तीषु माधवीलतासु, प्रतिप्रमदवनमनङ्गधनुषो निष्पतद्भिः शिलीमुखैस्ताडितेष्वधिकाधिकमन्त"रुन्मिपल्लोहितच्छविषु निसर्गकटुना प्रतिभयेने व मलयपवनेनो कम्प्यमानेषु विरहिणीनां हृदयेष्विव शनैः शनैर्भिद्यमानेषु स्थलकमलकुमलेषु, त्रिभुवनमप्याक्रमितुमीहमान"स्य रागसागरस्य कल्लोलैरिवारोपितकामकार्मुककोटिकुटिलैरु १ चप्पक । २ व्यावृतायाः। ३ मत्यवधूनयशुत्तरीया। ४ घम्मेलमा । ५ मन्देष्वत्यमन्द । ६ कुडबक। ७ °लान्युप्यु । ८ ताडण। ९न्तर्वादुमसर्थे । १० स्वधिका कोन्मद। ११ काधिकर्मतरुन्मिष । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy