SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता www. - प्रकटीबभूव भास्वान् । सुन्दरकस्तु तस्याः पश्चात्तापकलुषितं हृदयमाकलय्य ...... समर्थ राजा "नं व्यजिज्ञपत्- 'देव ! अनुष्ठितो देवादेशः ' इत्याकर्ण्य राज्ञा परितुष्टेन'.. .)[F. 122. A ] ग्रामसहस्रचतुष्टयस्याधिपत्यमस्य प्रसादीकृतम् । सा तु तथैव ततः प्रभृति". . तव जानिला (१) गयंती सविषादमासांचक्रे । राजा तु तां पत्तनिकामा.. . पल्युन्मूलनाय.. .तां गृहीत्वा गतस्तेनासावभ्यधायि - ' यदयं प्रसादः प्रसार्य गृह्यताम् । ' ततो महत्तमतिक[ पैक ]"........[ अम्य ] धायि - ' किमेतदिति ?' ततच च्छडकेनोक्तम्- ' अशोकवतीं प्रति मदनुरागविघटनाय राज्ञः प्रपञ्चोऽयम्' इति । अथ तां पनिक प्रसार्य . .... पश्यति तावत्कि पश्यति सर्व्वमन्यथा तत्संवृतमिति - ' तथापि नहि मदीयानुरागस्यैवंविधः कपटविलसितैरन्यथाभावो भवति' इति निजसौभाग्यावलेपात् निखिलमप्येतद्व्यलीकमिति मन्यमानस्तिकपैकमावभावे - ' भो महत्तम ! त्वया तत्र गत्वेदमनुष्ठेयं........तस्याकथयत् । " [F. 122. B] प्रति योजनमात्रं च तोरणकेवश्ववारान्निरूप्य तं प्राहिणोत् । स तु गत्वा गृहीत पाशुपतव्रतस्तद्भव "नस्याग्रत इतस्ततो व्रजन्नशोकवत्या आत्मानमदर्शयत् । सा तु तं दृष्ट्वा 'मातः किमेतत् तिकपैकसदृशोऽयम्' इति मातरमभ्यधात्, दास्या च " तमाह्वयत् । आहूतायातं च तिक्कपैकोऽयमिति प्रत्यभिज्ञाय - 'तिकपैक ! किमेतत् ?' इत्यवादीत् । तिकपैकस्तु तदाकर्ण्य प्रतिवचनमप्रयच्छन्नेव रोदितुमारेभे । निर्बन्धेन पृष्टस्तु - ' पापीयानहं किं मया दुरात्मना पृष्टेन' इत्यभिधाय तूष्णीं बभूव । ततः सा साकूतमवादीत् - ' तथापि कथ्यताम्' इत्युक्तः स कथयितुमारेभे । इतो गते दण्डे कच्छाधिपेन सह महान् समरसम्मर्दः समजनि । तत्र सर्वेष्वपि सामन्तेषु पलायितेषु मन्दरगिरिरिव तं समरसागरं मिमन्थिषु प्रतिपन्थिनः प्रत्यभ्यपतत् । तत्र च तेषां प्रहारसहस्रवितोऽपि तानुमृगन् सुरसुन्दरी [1. 123. A]स्वयंवरसुखस्य भाजनं बभूव । अहं तु पापस्तत्र प्राणत्यागाक्षमतया हीनसः पाषण्डमेतदङ्गीकृतवानस्मि । अथाशोकवती तद्विनिपातवच "सि श्रवणपथमना'पतत्येव वनकरिणीव विद्युदाहता झगिति प्राणानुत्ससर्ज । तिक्कपैकस्तु तं वृत्तान्तं तोरणकस्थानस्थापितैरश्ववारैः च्छ" इलस्य व्यज्ञापयत् । अत्रान्तरे नृपतिरास्थानगतः कोलाहलमशृणोत् । अपृच्छच्च 'किमेतत्' इति । ततो द्वाःस्थपुरुषैर्व्यलीकेऽपि तिकपैकौत् (6) (2), १ १ विनष्टान्यत्र ३-४ अक्षराणि । २ विनष्टान्य २१-२२ अक्षराणि । ३ विनष्टान्यत्र कानिचिदक्षराणि । ४ विनष्टान्यत्र २१-२२ अक्षराणि । ५ विनष्टान्यत्र २-३ अक्षराणि । ६ विनष्टान्यत्र २०-२१ अक्षराणि । ७ विनष्टान्यत्र ३ - ४ अक्षराणि । ८ विनष्टान्यत्र ३ - ४ अक्षराणि । ९ विनष्टान्यत्र ३-४ अक्षराणि । १० तूष्णीबभूव । ११ विक्षितोऽपि । १२ विज्ञापयत् । १३. पैकादि । Jain Education International ७१ For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy