SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता मानमाक[ ] यन्तम्, सततमतिमसृणघुसृणारुणेन विजयलक्ष्मी " पयोधरद्वन्द्वेनेव निहितसिन्दूर शोणरोचिषातिविकटेन कुम्भकूटद्वयेनोद्भासमानम्, मार्गत्रयप्रवृत्तैरविच्छेदिभिर्दानसलिलपूरैरेकप "थवाहिनीं कालिन्दीमपि त्रिपथगामिव प्रदर्शयन्तम्, अनवरतमदजला सारसौरभाश्लिष्टमूर्तितयासन्नवर्तिभिर्मधुकरैश्चारणगणैरिवोप " गीयमानम्, अनेकसमयविजयार्जितं यश इव श्रवणावतंसतामागतमतिविमलशङ्खप्रभापूरचारुधवलचामरयुगलमुद्वहन्तम्, गाढसन्धि [ F. 80. A ] बन्धेन श्लक्ष्णसुस्निग्धत्वचातिविस्तृतेन स्कन्धेन कामपि रामणीयक श्रीकमुद्वहन्तम्, अतिविपुलासनम्, उदग्रं धनुः कुटिलपृष्ठवं शम्, अतिसुसंहतपेच "कमृज्वायत स्निग्धवालैधिमतिरमणीयमपि भीषणमखिलजननयनहारिणा हरिणेव लक्ष्मीभृतोभयतः पुष्करद्वितयेन विराजमानम्, आघाटालमनुपदिग्धं सुषममारक्षेषु त्वचः प्रकर्षमापादयन्त्या प्रतापश्रियेवानेय्या छायया परिगतम् त्वक्तनूरुहाण्डकोशगात्रापरभागेषु ह्रस्वमाननांसफलकहस्तवालधिवयतमुरोभागास नकटकपोलसृकसम दाखतिविशालम्, पश्चिमासनवंशपेचकपक्षकुक्षिजघन" कलाभागेष्वतिविभक्तम्, अतिमसृणं त्वचि विलोमे च, अतिगम्भीरमाशये ध्वनिते च, अतिचतुरं ग़मने प्रयोगे च, अतिरमणीयं आकृतॉवनू के च, अतिसुरभिं श्वसिते मदजलामोदे च, अतिमहान्तं वपुषि सच्चे च, अतिरक्तं तालुनि नेत्रान्तयोश्च । जात्याकृतिशीलसत्त्वात्मकादिभि: [ F. 80. B] [ अत्रादर्श ८१ अङ्काङ्कितं पत्रं विनष्टम् ] , ........दग्रहणोत्तम्भितायत करत यानेकसमर निर्जयाप्तां विजयपताकामिवात्मनः समुत्क्षिपन्तम्, शरत्समयमिवोल्लसदिपीकम्, हेमन्तमिव परमहिमोपचितम् शिशिरमिव जनितातिप्रकम्पम्, वसन्तमिव विलसदसमपुष्करम्, ग्रीष्ममित्र क्षपिताशेषवाहिनीकम्, जलद समयमिव गम्भीरतरघनध्वानम् एवमखिलर्तुमयमिवोपलक्ष्यमाणम्, अवधीरितैरावतध्वनिप्रसरम्, अनुदिवसमम्भः क्रीडासु खण्डितपुण्डरीकविभवम्, उद्दलितकुमुदशोभम्, अनेकशः समराङ्गणेष्ववजितसार्वभौमम्, अपहस्तिताञ्जनच्छविम्, अवगणितसुप्रतीकम्, अतिकमनीयेनातिदुःसहेन च तेजसा न्यक्कृतपुष्पदन्तम्, असकृत् त्रिपदिकाविलसितेन दूरीकृतवामनोत्साहव्यतिकरम् एवमाजिताखिलत्रिदशगजरा "जचक्रमिव विभाव्यमानम्, सकलजननयनहारिणीं मदावस्थामिव चतुर्थीशोभां दशां च विभ्राणम्, अतिमनोहारिणा रूपलावण्यातिशयेन त [ F. 82. A ]र्पयन्तमिवापूरयन्तमिवाप्याययन्तमिवानन्दयन्तमिव रमयन्तमिव चक्षुरिन्द्रियम् रिपुदलनाभिधानं द्विरदराजमद्राक्षीत् । ४ 'वालव । ५ आकृत्वा । १ सोचिषा । ६ लक्षमाणम् । Jain Education International २ तन्निववालधि । ७ एवमजिता । ३ सुखममा | For Private & Personal Use Only ४७ www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy