SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमञ्जरीकथा [F. 75. A ] दलितकजलश्यामलानां रजनिचारिणां तमःप्रकाराणां निधनमादधन् समुल्ललास तारापतिः। अथ जनितमदनतापानि दलयन्ती कुमुदकाननानि" चक्रवाकमिथुनहृदयानि च, विघटयन्त्युत्पथप्रवर्तकमन्धकारं मानिनीमानग्रहग्रन्थि च, क्षोभयन्त्युत्कलिकाकुलमम्बुराशिं कामिजनहृदयं च, व्यथयन्ती करिदशनमुशलानि विरहिणां चेतांसि च, सर्वतो विवृतचञ्चभिश्चकोरकुटुम्बकैरखिलजनलोचनपुटैश्च निपीयमाना अप्यवर्धन्त ज्योत्स्ना?)"...'विकसितां कुमुदकाननानां रजोभिरवचूावचूर्ण्य कामिनामुद्दीपंयन् मदनदहनमवान्मन्दमन्दमौन्दोलितविकासोन्मुखशेफालिका"........'प्रदोषपवनः। ततश्च 'सखि ! दुर्धरो मदनः, प्रौढिमागच्छन्तो दुःसहा शशधरमरीचयः, गत्वरं यौवनम् , अनवस्थितः प्रेमानुबन्ध' इत्येवमाद"........ वर्तन्त रतिसन्धिविग्रहव्यापारचतुराणां वयस्यानां मानिनीषु सङ्घटनपटवो वचःप्रपश्चाः । विरहिणीनां वपुषि प्रतिबिम्बितमूर्त[F. 75. B]यो विरहदहनाङ्कुरा इव व्यभाव्यन्त प्रथमप्रतिबोधिता भवनप्रदीपाः । अतिरागभृतहृदयाभिर्विलासिनीभिः प्रियतमेषु सन्दिष्टानि विस्मृ"त्य विस्मृत्य पुनरुपदिश्योपदिश्य प्रेषिता मदनदूत्यः। शशधरप्रदीपेनाङ्गनाभिः कनककेतकीपत्रेषु मृगमदरसेनालिख्यन्त मदनलेखाः । पुनः पुनरालोकितप्रियतमा[ग]मनमाग्र्गाभिः सजान्यक्रियन्त वासभवनान्यङ्गनाभिः । वासकसजावेश्मवातायनेभ्यो व्यजृम्भन्त ज्वलद्विरहदहनानुमापकाः कालागुरुधूपधूमाः। सितदुकूलच्छन्नवपुषो घनतरघनसाररेणुच्छरितगण्डभित्तयः प्रत्यङ्गमामुक्तमुक्तामणिविभूषणाः सर"समलयरजसोपसिक्तनिखिलाङ्गलतिकाः प्रविकसितमालतीकुसुमदामश्लिष्टकेशपाशश्रियो ज्योत्स्नाधिदेवता इव सर्वतोऽभि -[F. 76. A] ससुरभिसारिकाः। अमृतरससेकाप्यायितमिव, क्षीरोदपूरप्लावितमिव, स्फटिकमणिघटितमिव, सद्योमार्जितद्रमिडकामिनीदन्तका"न्तिनिम्मितमिव, गर्भताडीदलविरचितमिव, रजतरससिक्तमिव, द्विरददशनोत्कीर्णमिव, मिथुनमानसेषु निक्षिप्येव निजरागमम्बरत-" लमारोहति नैर्मल्यमागते शनैः शनैर्धवलितहरिति हरिणलाञ्छने चन्द्रलोकश्रियमुवाह निखिलमपि भुवनतलम् । अथ महीपतिर्मुखरकं तामानेतुं प्राहिणोत् । साऽपि कर्षकजनतेवोद्रीवा तस्याभ्युनतस्य जलमुच इव मार्गमन्वीक्ष्यमाणा तमायान्तमपश्यत्"। आगत्य च कथितपार्थिवाङ्गीकारा निर्भरं प्रमोदमभजत् । त्वरिततरमाजगाम च महीपतेर्भवनम् । अथागतया लावण्यसुन्दर्या"[F. 76. B]सह नृपतिरनुरागनिर्भरस्तस्यां रजन्यां सुरतसुखमनुबभूव । प्रातश्च विहिताह्निको निर्वर्तितभोजनादिक्रियः सुखमासीनः प्रहृष्टः सकलमपि तद्वृत्तान्तं भट्टमातृगुप्तायाचचक्षे । १ विनष्टानि ३-४ अक्षराणि । २ °मुदीपयन् । ३ मन्दमन्दमन्दोलित। ४ विनष्टान्यत्र ३-४ अक्षराणि । ५ विनष्टान्यत्र ३-४ अक्षराणि। ६ प्रेक्षत। ७ प्रदीपिना। ८ नाभि कनक। ९ °लिख्यन्मदन। १० मर्वतो। ११ तमायान्मप। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy