SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमञ्जरीकथा यहूरे स्थितोऽपि शरत्समयजलदपटलनिर्मुक्तमिन्दु'................ इयतैव निवृत-" [F. 45. A] हृदयः कियत्यपि दिनान्यनैपीत् । ततश्च सङ्गमिकया प्रेरितो विनयवतीविटानाम'............ प्यश्रुतमपहस्त्य गुरू"पदेशमवगणय्य लज्जां तदीयपरिजनेनोपहस्यमानस्तिरस्क्रियमाणो'................नैकतत्परस्तदीयदर्शने नैवात्मनो जन्म सफलं मन्यमानो जीवितान्तावधि क्षपितवान् । तदित्थं पुत्रि ! प्रथममेवाकलितदृढानुरा [ग]......... क्रियमाणं सकलमपि सफ-६ लतामवगाहते वैशिकरहस्यम् । यथा हि नीलरक्तं वासो नानाप्रकारैः क्षारादिभिः क्षाल्यमानमपि न निजरागमुज्झ त्येवं नीलीरागः पुरुषोऽपि शतशः शकलीक्रियमाणोऽपि न निबिडरागितां परित्यजति । इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरी'कथायां रविदत्तकथानिका प्रथमा । womwww [द्वितीया विक्रमसिंहकथानिका ] इत्यभिधाय विरतवचसि विषमशीलायामुपजातकुतूहला शृङ्गारमञ्जरी पुनरिदमवो- [ F. 45. B]चत् 'अम्ब ! कथितो नीलीरागः । वर्द्धते मम कौतुकम् । तत् कथ्यतामिदानी मञ्जिष्ठारागः' इति श्रुत्वा सा कथ"यितुमारेभे अस्त्यत्र तामलिप्ति म नगरी। तस्यां प्रतापमुकुटनृपतिपरिपालितायां विक्रमसिंहो नाम राजपुत्रः प्रतिवसति । स च महाधन "स्त्यागवानुदात्तो विलासैकरसिकः शूरः । तेन चैकदा वेश्यापाटकं प्रति बम्भ्रम्यमाणेनैकदंष्ट्राभिधानायाः कुट्टन्यास्तनया मालतिकाभिधाना" व्यलोकि । सा च जीवितं यौवनस्य, प्राणितं लावण्यस्य, उच्छ्रसितं सौभाग्यस्य, आत्मा रूपस्य । यस्याश्च परिपूर्ण शशधरस्यार्चया रात्रिन्दिवमखिल" लोकलोचनाप्यायनार्थमिव बदनेन्दुरपर इवेन्दुरसृज्यत भगवता प्रजापतिना। सा च वसुदत्तनाम्नो वणिक्पुत्रस्य गृहवार्त्यया अवतस्थे । स च तामालोक्य राजपुत्रः कन्दर्पशरप्रहारजर्जरितहृदयः कष्टं दशान्तरमवाप । प्रियंवदकनामानं निजमनुचरं तां प्रति प्राहिणोत् । ततः स गत्वा तद्व-[IF. 46. A] चनात् तामवादी 'भद्रे ! अयं राजपुत्रो विक्रमसिंहस्त्वामवलोक्य मन्मथव्यथितचेतास्त्वय्येवानुरक्तः, कथमियं प्राप्यते इति मया सहालोच्य मामेव प्रे"पितवान् । तदुच्यतां यदत्र १ विनष्टान्यत्र १२-१३ अक्षरराणि। २ विनष्टान्यत्र १२-१३ अक्षराणि। ३ स्तिरस्कृयमाणो। ४ विनष्टान्यत्र १२-१३ अक्षराणि । ५ विनष्टान्यत्र द्वित्राण्यक्षराणि । ६ गाहने । ७°मुह्यत्येवं । ८ परिमाण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy