SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १६ शृङ्गारमञ्जरीकथा (a) " दक्षा दुर्दमभुजङ्गदमने, विदग्धा विप्रलम्भे, पेशला वैशिकालापे, प्रगल्भा सगर्भोक्तिषु, अशीर्णबुद्धिर्विशीर्णप्रतिसन्धाने । सर्वस्वमपि दर्शयति न च प्रयच्छति । कचित् किञ्चित् प्रदाय बालपानीयेनेव कर्णपानीयमन्तर्गतमप्यर्थमाकर्षति । वैशक रहस्य - पण्डिता न खण्डिता विटैः । धूर्तैः प्रतारणार्थमभ्यर्थिता न कदर्थिता । वञ्चयति न वञ्चयते । स्तोभयति न स्तुभ्यते । कदर्थयति न क [ F. 27. A ] दर्थ्यते । मोहयति न मुते । मृगतृष्णिवाशावासं प्रयच्छति न च पूरयति । वसतिरसत्यस्य, मन्दिरं दम्भस्य, आलयो मायायाः, धाम धूर्तता " याः, सरणं कुसृतीनाम् स्थानं मिथ्याविनयस्य, आश्रयः प्रश्रयस्य, एकप्रयोक्त्री कपटनाटकस्य, गतिरिव विधिविलसितानाम्, घटयि श्री दुर्घटानाम्, विघटयित्री सुघटितानाम् भवितव्यतेवाज्ञातादिमध्यान्ता, अविद्येवाविचारितरमणीया, किम्पाकफलाभ्यवहृति रिव विरुद्धपरिणामा, प्रतिपादिताजवाप्य हितनुरिव प्रचारकुटिला, संसारवृत्तिरिव परमार्थता शून्या, निधानमधर्मस्य, आकरः कृतकचाटू" नाम्, जीवितं वञ्चकतायाः सदनं साहसिकतायाः, प्रभवः पातकस्य, स्थानमस्थितेः, गृहं मसृणतायाः, निकेतनं कैतवस्य, सद्म च्छद्म " [F. 27. B] नः, यशःपताका कलिकालस्य, सब्रह्मचारिणी विषलतायाः, सनाभिः सूनायाः, आली बिडालिकायाः, वयस्या वृकीवर्गस्य, पितृखसा" पिशाचीनाम् सहोदरी सर्पयुक्तेः, सृष्टिनिकृष्टतायाः, भयस्यापि भीतिः, मार्या अपि मारी, त्रासस्यापि त्रासहेतुः, भवनं लोभस्य, " वडवामुखज्वाला कीलालसागरस्य । यस्याः सकाशादिव शिक्षितं दृष्टिवञ्चनं बिडाल्या, क्रमादानं व्याघ्रेण क्षिप्रकारिता श्येनीभिः, "अर्थप्रियत्वमाखुयुवतिभिः, रन्धान्वेषित्वमहिवधूमिः । या चन्द्रलेखेव सदा कुटिला दोषाश्रया च यस्याश्चोपदेश प्रभाषादः प्राप्तरूप" सम्पत्तयोऽप्यसुभगा अपि दासमिव कामिजनमभिमतेषु व्यापारेषु व्यापारयन्ति वेशविलासिन्यः । या च शुकचञ्चुको टिकुटिला म "तिशालिनमपि शालि मित्र निस्तुषीकृत्य भक्षयति । अतिविदग्धमपि दम्भयति । स्थिरम" [I. 28. A ] प्यस्थिरीकरोति" । प्राज्ञमप्यज्ञयति । पण्डितमपि खण्डयति । धूर्तमपि नर्तयति । पदुमप्यपटूकरोति । चतुरमपि वश्चति । विपश्चितमपि पश्चात्करोति । धृष्टमपि धर्षयति । दक्षमपि क्षपयति । नापितजनेनेवातिरिक्तमलकतूलमिव गृहीतसारं परिहरति । शुक्राङ्गिरसयोरपि मतिम' 'तिसन्धत्ते । श्रोत्रियजनं भक्ष्यमिवाकाइति । पिशाचीव शुष्कपिशितैकप्रिया अस्थीन्यपि न मुञ्चति । मधुकरीव मधुपानलम्पटा । मधुरा मुखे, कुटिला मनसि, प्रसन्ना दृशि, दारुणा चेष्टिते, सरला सम्भाषणे, तरला भुजङ्गान् प्रति प्रतिपन्नपालने । गुरुराकारे, लघुश्रेष्टिते", उच्चा प्रमाणे, नीचा स्वभावे, स्थूला वपुषि, सूक्ष्मा कार्यदर्शने । 1 १ मोह्यते । २ वासावासां । ३ भ्यवकृति । ४ मार्थशून्य । ५ पातका ६ स्थनायाः । 'वेष्टित्व' । ८ वा । ९ शाळमिव । १० भवति । Jain Education International ܐ For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy