SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता केषु,” दिवापि ज्योत्स्नायन्ते स्फटिकोपलभित्तिभागेषु निपत्योच्छलन्तः, स्थलनलिनायन्ते सङ्गत्योद्भवन्तः कुरुविन्दमणिमेदिनीषु, कैरवा यन्ते विमलमुक्ताफलविटङ्कवेदिकासु निपत्य व्यावर्तमानाः, नीलोत्पलायन्ते शक्रनीलमणिचन्द्रशालासु संमूर्च्छन्तः, बालातपायन्ते" विद्रुमरचितासु क्रीडाभवनभूमिषु, दीप्यन्त इव कनकसौधशिखरोत्सङ्गेषु सङ्काम्योल्लसन्तः, निर्वान्तीव गारुत्मतरत्नवलभिका सु, आच्छाद्यन्त इव कालागुरुधूपधूमपटलेषु, नगरीसंरक्षणार्थमभितः समुत्पादितसुरचापसहस्रा इवान्योन्य"[F. 4. B] व्यतिकरितविचित्रभवनमणिमरीचिसञ्चयैः प्रतिदिवसमहिमकरगभस्तयः । यस्यां तुङ्गसौधोत्सङ्गसङ्गिनीनामङ्गनानां मणि"वलयझात्कारसंवलितं सङ्गीतध्वनितमाकर्ण्य च स्तिमिततां भजति हरिणे गमनपर्याकुलो भवति प्रतिरजनि रजनिकरः । ता"सामेव नृत्तवशविसंस्थुलोन्नमितभुजलतानां मणिकङ्कणकिरणरज्जुभिर्बन्धखेदमननुभूतमनुभाव्यत इव लाञ्छनेकुरङ्गः । या चान"वरतहूयमानमखशतानलोच्छलद्धहलधूमपटलश्यामलितगगनतलतया समुल्लसन्महाधीर (महीधर? ) ज्वालाजटिलितदिक्तट'..."[स]देवाबद्धप्रावृडाडम्बरा । कचिदनवरतधर्मव्यापारसञ्चरच्छ्रोत्रियपरम्परापरिगततया पठ्यमानखिलनिगमध्वनिव'......"याष्वाख्यायमानाखिलपुराणेतिहासश्रुतिस्मृतितथा च ब्रह्मलोकायते, क्वचिद्यौवनमदमत्त" [F. 5. A] कामिनीचरणालक्तकपाटलितस्फटिककुट्टिमतया स्थलेऽपि जलकमलशङ्कामुत्पादयन्ती, प्रतिगृहमनवरतप्रवृत्तसंगीत]"......"[ग]भीरनिनादतया अतिबहलनीलकुसुमवाटिकाविटपिश्यामलितभवनोपशल्यतया च शिखण्डिनीनां ताण्डवपाण्डित्यगु'......"दयन्ती, प्रणयकलहकुपितासु कामिनीषु प्रसादनोपायचतुरदूतीव्यापारबहुलतामुपदिशन्ती, प्रियतमाभिसरणव्यग्राँ...."[ह]रिणीदृशामाभरणसम्पादनाय सखीजनमुत्सुकयन्ती मदनलोकायते । क्वचित् पातालायते भोगिभिर्भुजङ्गैः । क्वचिदमरलोकायते"भानुगामिभिर्मरुद्भिः। यत्र च प्रभञ्जन इव विधृतक्षमः, जलधिरिव विधुततापः, पौलस्त्य इव बिभीषणत्यक्तवसतिः, दर्शनिशासमय इव" विधुरविरहितः, वसन्त इव रुचिरकाञ्चनारचितशोभः, ग्रीष्म इव प्राप्तशुचिसङ्गमः, प्राट्समय [F. 5. B] इवादृष्टोग्रकरः, शरतसमय इव निर्मलाम्बररुचिः, तुहिनतुरिव सदा समहिमोपचितः, शिशिर इव सर्वदा तापरहितः, माकन्दोऽप्यशोकः," सरलोऽप्यरिष्टः, सुग्रीवोऽपि सुमित्रानन्दनः, विरोचनोऽप्यमृतमयः, परमेश्वरोऽप्यनुग्रः, भूतनयोऽप्यवक्रः, मुक्तामयोऽप्यखिलरत्नाल"कृतः, सकलव्यवहारपेशलः पौरलोकः । १ °करिति । २ लीच्छन। ३ विनष्टान्यत्र द्वित्राण्यक्षराणि। ४ विनष्टान्यत्र पञ्चषडक्षराणि ५ विनष्टान्यत्र पञ्चषडक्षराणि । ६ विनष्टान्यत्र चतुःपञ्चाक्षराणि । ७ विनष्टे अत्र द्वे अक्षरे। ८ सर्वेदा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy