________________
४४ ] सप्तमी दानविंशिका
[ विंशतिर्विंशिकाः दत्तस्याऽतिसृष्टस्य यत् पुनर्बलादादानं लोपनमिति यावत्तेन तुल्यं दानम् उक्तस्वरूपम् एतस्य पुनरारम्भादिषु प्रवृत्तस्य। इतिहेतौ यस्मादभयदानं दत्त्वा पुनस्तत्र प्रवर्तनं दत्तोद्दालनप्रायं दानं तस्मात् दृढप्रतिज्ञः सन्नभ्युपगतां सर्वविरतिं देशविरतिं च यावज्जीवमनुपालयेदिति ।।११।। अथोपसंहरन् ज्ञानदययोदनिं दाता च यथा सम्यग् भवति तथाऽऽह
नाणदयाणं खंतीविरईकिरियाइ तं तओ देइ।
अन्नो दरिद्दपडिसेहवयणतुल्लो भवे दाया॥१२॥ अक्षरगमनिका ज्ञानदययोस्तत्तकः शान्तिविरतिक्रियया ददाति, अन्यो दाता दरिद्रप्रतिषेधवचनतुल्यो भवेत् ।।१२।।
टीका-ज्ञानदययोर्बोधाभययोस्तद् दानं तको स दाता शान्तिविरतिक्रियया क्षान्तिर्वक्ष्यमाणा वचनलक्षणा धर्मस्वरूपा वा तत्प्रधाना विरतिश्चारित्रधर्मस्तक्रियया चरणकरणरूपया समितिगुप्तिपालनलक्षणया वा करणभूतया ददाति प्रयच्छति। यदि वा शान्तिविरतिक्रिययाऽन्वितो दाता ज्ञानाभययोर्दानं ददाति । अन्य शान्तिविरतिक्रियया हीनो दाता प्रयच्छको दरिद्रप्रतिषेधवचनतुल्यः अनादृतो भवेद् जायेत । तथाहियथा किञ्चित्प्रयोजनमाश्रित्य सभायां निःस्वस्य प्रतिषेधकवचनमनादृतं भवति तथैवान्यो दाताऽनादृतो भवेत् । अथवा याचकं प्रति दरिद्रस्य प्रतिषेधवचनं नास्तिरूपं भवतीति नास्तितुल्यो दाता भवेत् । अयं भावःज्ञानाभयदानस्य दाता शान्तिविरतिक्रियाहीनो नैव भवतीति ।।१२।। साम्प्रतमभयदानस्य प्रवरत्वाद् दाताप्येतस्यैश्वर्यसम्पन्नो भवतीत्युच्यते
एवमिहेयं पवरं सव्वेसिं चेव होइ दाणाणं।
इत्तो उ निओगेणं एयस्स वि ईसरो दाया॥१३॥ अक्षरगमनिका—एवमिहैतदेव सर्वेषां दानानां प्रवरं भवतीतस्त्वेतस्यापि दाता नियोगेनेश्वरः ।।३।।
टीका-एवम् अनन्तरोक्तनीत्या क्षान्तिविरतिक्रियानिबन्धनाद् इह दानप्रस्तावे एतदेवाऽभयदानमेव सर्वेषां निखिलानां दानानां ज्ञानाभयादिलक्षणानां प्रवरं श्रेष्ठं भवति समस्ति । इतः अत एव तुरवधारणे न केवलं ज्ञानसुपात्रादिदानानाम् एतस्यापि अभयदानस्यापि दाता प्रयच्छको नियोगेनाऽवश्यंतया ईश्वरः सकलसत्त्वहिताशयेन परद्रोहविरतत्वाद् धर्मराज्यवत्त्वाच्च भावत ऐश्वर्यवान् भवतीति शेषः ।।१३।। अनन्तरं ज्ञानाभययोर्दाता ज्ञानसम्पन्नत्वाद् विरतिसम्पन्नत्वाच्च भावत ईश्वर उक्तः । अधुना भावेश्वरस्यौदार्यसम्पन्नस्यैव धर्मोपग्रहकरं सुपात्रदानं निरूप्यते
इय धम्मुवग्गहकरं दाणं असणाइगोयरं तं च।
पत्थमिव अनकाले य रोगिणो उत्तमं नेयं ॥१४॥ अक्षरगमनिका-इति धर्मोपग्रहकरं दानमशनादिगोचरं तच्चान्नकाले च रोगिणः पथ्यमिवोत्तम ज्ञेयम् ।।१४॥
टीका-इति एवमुपग्रहप्रवृत्तत्वाद् यद् धर्मोपग्रहकर ज्ञानाद्युपष्टम्भकं दानं सुपात्रदानम् अशनादिगोचरम् अन्नपानशय्यावस्त्रपात्रादिविषयं तत् दानं चः पुनरर्थ उत्तम श्रेष्ठं ज्ञेयं बोद्धव्यम्, किमिव ? अनकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org