________________
३२ ]
पञ्चमी बीजादिविंशिका
इय समयनी जोगा इयरेयरसंगया उ जुज्जंति ।
इहं दिव्वपुरिसगारा पहाणगुणभावओ दोवि ॥१५॥
अक्षरगमनिका — इति समयनीतियोगादितरेतरसंगतौ तु युज्येत इह दैवपुरुषकारी प्रधानगौणभावतो द्वावपि ॥ १५ ॥
टीका - इति उक्तप्रकारेण समयनीतियोगाद् आगमयुक्तिसंगत्या इतरेतरसंगतौ परस्परविहितोपष्टम्भा एव तुरवधारणे युज्येते घटेते इह बीजादिप्राप्तौ व्यवहारनयमते वा दैवपुरुषकारौ उक्तस्वरुपौ प्रधानगीणभावतो मुख्योपसर्जनीभावात् द्वावपि एतौ । एतदुक्तं भवति यतो भवस्थजीवस्य दैवं विना न पुरुषकारसम्भवो न च पुरुषकारविकलस्य दैवस्य फलम् उक्तं च न भवस्थस्य यत्कर्म, विना व्यापारसम्भवः । न च व्यापारशून्यस्य फलं यत्कर्मणोपि हि ||१|| ततो यत्र पुरुषकारः प्रधानभावेन प्रयुज्यते तत् फलं पुरुषकारेणेति व्यवह्रियते । यत्र च पुरुषकारः स्वल्प एव प्रयुज्यते तद् दैवेनेति ॥ १५ ॥ एतौ दैवपुरुषकारौ यद्यपि तुल्यबलौ तथाप्यचरमावर्तेषु औदयिकभावनिरोधलक्षणः पुरुषकारो दैवेन बाध्यते । चरमावर्ते तु दैवमुक्तलक्षणेन पुरुषकारेण बाध्यतेऽत आह
ता बीजपुव्वकालो नेओ भवबालकाल एवेह |
इयरोउ धम्मजुव्वणकालो विह लिंगगम्मु त्ति ॥ १६ ॥
[ विंशतिर्विंशिकाः
अक्षरगमनिका — तस्माद् बीजपूर्वकालो ज्ञेयो भवबालकाल एवेह । इतरस्तु धर्मयौवनकालोपीह लिङ्गगम्य इति ॥ १६ ॥
टीका — यस्मात् कारणात् कालविशेषं प्राप्य दैवपुरुषकारौ परस्परं बाध्यबाधकौ जायेते तस्मात् कारणाद् बीजपूर्वकालो धर्मकल्पवृक्षस्य बीजाधानात् प्राक्तनः कालो ज्ञेयो बोद्धव्यो भवबालकाल एव उक्तस्वरूप एव इह संसारे। यतः अचरमावर्तेषु दैवमेव विजृम्भत औदयिकभावस्य प्राधान्यात् । इतरो बीजाधानादूर्ध्वं तुर्विशेषे धर्मयौवनकालः पूर्ववर्णितस्वरूपो ज्ञेय औदयिकभावनिरोधेनात्मवीर्यलक्षणपुरुषकारस्य प्रवर्तनात् । न केवलं भवबालकाल एष धर्मयौवनकालोऽपि इह मौनीन्द्रप्रवचने लिङ्गगम्यो बहुमानसंगतशुद्धप्रशंसादिचिह्नलक्ष्यः। लिङ्गानि चैवं शास्त्रान्तरे प्रतिपादितानि दृश्यन्ते - पावं ण तिव्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियट्ठि च सेवइ सव्वत्थवि अपुणबंधो त्ति ||१|| 'विहिलिंगगम्म' त्ति पाठान्तरमाश्रित्य विधिपरिपालनाऽविधिवर्जनादिलिङ्गगम्य इतिः परिसमाप्तौ || १६ || अथ भवबालकाले कालस्य प्राधान्यात्तत्र वर्तमानो जीवः अचिकित्स्य इति दृष्टान्तपुरस्सरमाह
Jain Education International
पढ़मे इह पाहनं कालस्सियरम्मि चित्तजोगाणं । वाहिस्सुदयचिकिच्छासमयसमं होइ नायव्वं ॥१७॥
अक्षरगमनिका — प्रथम इह प्राधान्यं कालस्येतरस्मिंश्च चित्रयोगानाम्, व्याधेरुदयचिकित्सासम भवति ज्ञातव्यम् ||१७||
टीका-प्रथमे भवबालकाल इह धर्मबीजाद्यप्राप्तौ प्राधान्यं महत्त्वं कालस्य अचरमावर्तलक्षणस्य, इतरस्मिन् धर्मयौवनकाले चित्रयोगानां भवोद्वेगसहकृतदेवपूजागुरुवन्दनवैयावृत्त्यदयादानतपःप्रभृतिविविधानुष्ठानानां प्राधान्यमित्यनुवृत्तेः । ननु भवबालकाले किमिति कालस्य प्राधान्यं न तु चित्रयोगाना
For Private & Personal Use Only
www.jainelibrary.org