SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २२ ] चतुर्थी चरमपरिवर्तविंशिका [ विंशतिर्विशिकाः टीका — मोक्षाशयोऽपि मुक्ताविच्छाऽपि, आस्तां त्रिधा शुद्धधर्म इत्यपेरर्थः नान्यत्र नैव द्विचरमादिपरावर्तेषु भवति जायते गुरुभावमलप्रभावेण गुरुर्निबिडः परमार्थतः सहजसज्ज्ञानादिस्वभावमलनाद् भावमलस्तस्य प्रभावेणानुभावेन । यथा दृष्टान्ते गुरुव्याधिविकारे सन्निपातादिमहारोगाऽऽपादितविकृतौ न नैव जातु कदाचिज्जीवः पथ्याशकः स्वास्थ्यप्रदाहारादिभोजी भवति, यदिवा जीवस्य पथ्याशयः पथ्ये रुचिः सम्यक् स्वरसतो न भवतीति || २ || अथ संसारे संसरतामसुमतां कियन्तः परिवर्ता भवन्तीत्याहपरियट्टा उ अनंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा हुंति गहणाओ ॥ ३ ॥ अक्षरगमनिका - परिवर्तास्त्वनन्ता भवन्ति अनादावत्र संसारे तत्पुद्गलानामेव च तथा तथा भवन्ति ग्रहणात् ॥ ३ ॥ टीका - परिवर्ता उक्तस्वरूपपुद्गलपरावर्तास्तुरवधारणे भिन्नक्रमश्च तथाभव्यत्वाक्षिप्ता अनन्ता एव भवन्ति जायन्तेऽतीताद्धाया अनन्तत्वाद् अनादी आदिविरहिते अत्रास्मिन् संसारे चतुर्गतिभ्रमणलक्षणे । कथं भवन्तीत्याह - तत्पुद्गलानामेव कर्मप्रभृतिपरमाणूनामेव चो विशेषे तथा तथा तेन तेन प्रकारेण कार्मणौदारिकादिशरीरेन्द्रियादिरूपेण भवन्ति जायन्ते ग्रहणाद् आदानाद् उपलक्षणान्मोक्षाच्च पुद्गलपरावर्ता अनन्तरोक्तप्रमाणा जायन्त इति || ३ || यथा पुद्गला जीवग्राह्यस्वभावास्तथा जीवोऽपि पुद्गलग्रहणस्वभाव इति प्रदर्शयति तह तग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण । तह तग्गहणसहावो आया य तओ उ परियट्टा ॥४॥ अक्षरगमनिका - तथा तद्ग्राह्यस्वभावा यथा पुद्गला भवन्ति नियमेन तथा तद्ग्रहणस्वभाव आत्मा च ततस्तु परिवर्ताः ॥४ ॥ टीका - तथा समुच्चये तद्ग्राह्यस्वभावाः संसारिजीवग्राह्यस्वभावा यथा येन प्रेकारण पुद्गला उक्तस्वरूपा भवन्ति जायन्ते नियमेनाऽवश्यंतया तथा तेन प्रकारेण तद्ग्रहणस्वभाव पुद्गलग्रहणस्वभाव आत्मा संसारिसत्त्वः चः समुच्चये भवति । ततस्तस्मादेव तुरवधारणे परिवर्ताः पुद्गलपरावर्ता भवन्तीति शेषः ॥ परस्परं ग्रहणग्राहकस्वभावविरहे बन्धादयोऽपि न घटेरन् । तदुक्तं च योगशतकवृत्तौ ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटन्ते तथा बन्धादयः अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अतस्तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् ॥ ४ ॥ एवं मुक्तिगमनयोग्यस्य भव्यजीवस्य चरमोपि पुद्गलपरावर्तो युज्यत इत्याहएवं चरमोऽवेसो नीईए जुज्जई इहरहा उ । तत्तस्सहावखयवज्जिओ इमो किं न सव्वो वि ? ॥५॥ अक्षरगमनिका - एवं चरमोऽप्येष नीत्या युज्यत इतरथा तु तत्तत्स्वभावक्षयवर्जितः अयमेव किं न सर्वोऽपि ॥ ५ ॥ टीका— एवमनन्तरोक्तप्रकारेण प्रतिजीवं प्रायः अनन्ताः पुद्गलपरावर्ता भवन्ति अत एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy