________________
१८ ]
तृतीया कुलनीतिलोकधर्माः
[ विंशतिर्विंशिकाः धर्मा वर्णाश्चाश्रमाश्च वक्ष्यमाणास्तेषां भेदतो विभागतो वर्णाश्रमधर्मभेदतो ज्ञेयाः समवसेयाः । वर्णास्तु ब्राह्मणादयो ब्राह्मणक्षत्रियवैश्यशूद्रभेदाच्चत्वारस्तथाऽऽश्रमा अपि बह्मचर्यादयो ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसन्यासरूपावस्थाविशेषाच्चत्वार एव बोद्धव्याः । उक्तं च मनुस्मृतौ — अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥ अ० १ - ८८ ।। प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । अ. १-६८ ॥
पशूनां रक्षणं दानमिज्याध्ययनमेव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च || ६० || एकमेव तु शुद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ ६१ ॥ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ।।
चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ यो दत्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ।।
एषामेव धर्माणां फलमनुबन्धं चाह—
धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि संम्भूतो दहत्येव हुताशनः ॥ १ ॥
एए ससत्यसिद्धा धम्मा जयणाइभेयओ चित्ता । अब्भुदयफला सव्वे विवागविरसा य भावेणं ॥१२॥
अक्षरगमनिका — एते स्वशास्त्रसिद्धा धर्मा यतनादिभेदतश्चित्रा अभ्युदयफलाः सर्वे विपाकविरसाश्च भावेन ||१२||
टीका — एते अनन्तरोक्ता वर्णाश्रमभेदतः स्वशास्त्रसिद्धाः श्रुतिस्मृत्यादिप्रसिद्धा धर्मा यतनादिभेदतः स्थूलजीवहिंसादिवर्जनारूपयतनातारतम्येन चित्रा विविधाः । किंफला एते ? अभ्युदयफला राज्यादिप्राप्तिफलाः सर्वे निखिलाः। अथानुबन्धमाह - विपाकविरसा विपच्यमाना विरसाः कटुफला किंपाकफलवत् विपाकदारुणाः चो विशेषे भावेन परमार्थतो भवाभिष्वङ्गप्राधान्यादिति । उक्तं च
ननु विपाकविरसा अपि कथमभ्युदयफला एत इत्याह
अ. १.
अ. 9.
पयई सावजा वि हु तहा वि अब्भुदयसाहणं नेया । जह धम्मसालिगाणं हिंसाई तहऽत्थहेउ त्ति ॥१३॥
Jain Education International
अ. २-७१
अ. ४-१
अ.-६-२
(यो. दृ. स. श्लो. १५८) | १२ ||
अ. - ६-३६ ॥११॥
अक्षरगमनिका —— प्रकृत्या सावद्या अपि खलु तथाप्यभ्युदयसाधनं ज्ञेया यथा धर्मशालिनां हिंसादयस्तथाऽर्थहेतुरिति ॥ १३ ॥
For Private & Personal Use Only
टीका — न केवलं निरवद्याः प्रकृत्या स्वभावेनैते यागादिधर्माः सावया हिंसादियुता अपि हु प्राकृतत्वादवधारणे भिन्नक्रमश्च तथापि अभ्युदयसाधना राज्यादिप्रापका एव ज्ञेया अवगन्तव्या यथा दृष्टान्ते धर्मशालिनां श्रमणोपासकानां जिनभवननिर्माणपूजादानादिगता हिंसादयः स्वरूपतः प्राणातिपातपरिग्रहप्रभृतयो
www.jainelibrary.org